संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगीर्हर ( प्रदोषधिप ) स्तुति:

श्रीगीर्हर ( प्रदोषधिप ) स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


तोयदाशोकचूताच्छभिन्नोत्पल -
नव्यमल्लीषुमुख्यारिजोत्तोषितौ ।
तज्जितस्वान्तरङ्गालिलभ्येतरौ
नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१॥
रोगदौर्बल्यजारठ्यदुष्पञ्चता -
मुख्यसर्वेष्टभिन्नावलीद्राग्धरौ ।
इन्द्रचन्द्रादिगीर्वाणपूगार्चितो
नौम्यसस्रंप्रदोषाधिपौ गीर्हरौ ॥२॥
नैजवाग्वैखरीश्रीततिह्रेपित -
त्रैदशाचार्ययक्षेशतालभ्यते ।
रङ्कमूकैरपि द्राग्यदङ्घ्रिस्मृते -
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥३॥
भूधरप्रोद्भवाश्रीशनाभ्युद्भवा -
म्भोजसञ्जातहृत्पद्मघस्राधिपौ ।
दीनकारुण्यसिन्धुस्वचित्ताम्बुजौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥४॥
नागचर्माम्बरं नागधिवकृत्कचां
नागवक्त्रादिसंसेविताङ्घ्रिद्वयौ ।
नागमुख्यप्रदौ नागमुख्येडितौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥५॥
पारदक्षीरनीराच्छबहक्षिपा -
नाथकर्पूरधिक्कृत्तनूरोचिषौ ।
नम्रसर्वाघभस्मोकृदङ्घ्रिस्मृती
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥६॥
ह्रस्वदीर्घादिवैशिष्टयहोनाक्षर -
ब्रह्मतत्त्वप्रकाशप्रसादनप्रियौ ।
कुम्भजोग्रश्रवोमुख्यमौनिस्तुतौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥७॥
कामनालेशशून्यान्तरङ्गावले:
सत्वरं संसृतेर्यत्स्म्रुतिस्त्तारयेत् ।
कामकामीप्सिताशेषवस्तुप्रदौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥८॥
राजतक्षोणिधृच्छ्रुङ्गमध्यालयं
भर्मभूभृत्पुरीनाथहृन्नायिकाम् ।
धर्ममुख्याखिलार्थव्रजस्र्हाणकौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥९॥
भूमिभृद्भूमिभृत्स्थानभूषीकृत -
स्वाङ्घ्रिपाथोजनुर्भूङ्गनैजाशयो ।
सर्वलोकावलीपालितस्वज्ञकौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१०॥
मृत्युशिञ्ग्रस्तभूदेशिकेमोचिनीं
भानुभूपाशसन्मौनिभूमोचकम् ।
मूलहीनोकृतानम्रमोहव्रजौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥११॥
धीविकारातिदूरस्वकीयाशय -
ध्यातनैजाङ्घ्रिपाथोजनुर्युग्मकौ ।
शूलवाणीदिभास्वत्स्वपाण्यम्बुजौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१२॥
तोयसञ्जातजप्राणकान्तामही -
धर्तृभर्त्रङ्गभूविग्रहावल्लभौ ।
ब्रह्मविष्ण्विन्द्रचन्द्रादिदेवार्चितौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१३॥
स्वाङ्घ्रिनीरोद्भवद्वन्द्वचिन्तारत -
स्वान्तसर्वश्रमध्वंसनैकव्रतौ ।
शान्तिदान्तिक्षमामुख्यसंस्पर्शकौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१४॥
क्षान्तपादाम्बुसञ्जातभक्तावली -
मन्तुनैजान्तरङ्गाख्यकारुण्यधी ।
मृत्युजिद्योगसिद्धिप्रदानप्रियौ
र्नौम्यजस्रं प्रदोषाधिपौ गीर्हरौ ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP