संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिन्मुखनवनृसिंहगुरुस्तुतिः

श्रीसच्चिन्मुखनवनृसिंहगुरुस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संस्कृतिभीतिप्रमुख्यनाशकरम्
नतजननिर्जरवृक्षं ( जनताकल्पतरुं )
श्रीचन्द्रचूडभक्तं वन्दे सच्चिन्मुखनवनृसिंहगुरुम् ॥१॥
शोणम्भोजस्वपदं शोणाम्बरवेष्टितस्वतनुम् ।
काङ्क्षाधिकदातारं वन्दे.................॥२॥
धनमुखसर्वेप्सितदं भवपाथोराशिपारदातारम् ।
विनताखिलपापहरं वन्दे.................॥३॥
श्राणितनतजनकाभ्यं मोचकविद्याभिकाङ्क्षिजननम्यम् ।
सौम्यान्तरङ्गम्यं वन्दे.................॥४॥
कृतकृत्यत्वदनमनं कृतचरणानतिकृतान्तभयशमनम् ।
कृत्स्नप्राणिकृपाब्धिं वन्दे.................॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP