संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लीदेवीस्तुति:

श्रीवल्लीदेवीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पुष्पवाणतदनुद्भवजालहीनचित्तसुलभाङ्घ्रिसरोजाम् ।
तद्वशस्थितजनाल्यनवाप्यां भावयेsहमनिशं हृदि वल्लीम् ॥१॥
पादपङ्कजनतिप्रवणस्व - स्वान्तदुर्मृतिजरामुखहर्त्रि ।
इन्द्रचन्द्रमुखपूजितपादे वल्लि देहि मे पादवलम्बम् ॥२॥
यत्पदाम्बुजरज:स्पृशिमुख्यपूतरङ्कजनिमूकनिकाया: ।
राजराजगुरुतौल्यमयन्ते वल्लि देहि मे पादवलम्बम् ॥३॥
जन्ममृत्युजलशेवधिमग्नदीननम्रततितारकपोत ।
गाढशङ्कुसिततारकशत्रो वल्लि देहि मे पादवलम्बम् ॥४॥
कुम्भिकुम्भमदहृत्कुचकुम्भे कुम्भिवक्त्रसहसम्भवकान्ते ।
कुम्भजातविमनद्वृजिनाब्धे वल्लि देहि मे पादवलम्बम् ॥५॥
काञ्चनामृतसमुद्भवगर्भ सर्वगर्वहरकान्तिशरीरे ।
शेषशायिसहजासुतकान्ते वल्लि देहि मे पादवलम्बम् ॥६॥
पूर्णपूरुषमुखाह्वयवार्च्यभागिनेयकृतपुण्यजभाग्य ।
कीरनारदमुखर्षिततीड्ये वल्लि देहि मे पादवलम्बम् ॥७॥
ऐहिकादिसुखलेशसमीहाहीनभक्तभवबन्धविमोक्त्रि ।
कामकामिनतकाङ्क्षितदात्रि वल्लि देहि मे पादवलम्बम् ॥८॥
कामनम्रहृदयान्धतमिस्राचण्डभानुपरतत्त्वरहस्यम् ।
दीपयन्ति निजदीदेहितलैशैर्वल्लि देहि मे पादवलम्बम् ॥९॥
सार्वभौमपदवीक्षणमात्राच्छ्राणयन्ति चरणानतमात्रात् ।
भूमिमुख्यभुवनव्रजशाखि वल्लि देहि मे पादवलम्बम् ॥१०॥
धर्मतत्करणकामविमुक्तिदानदक्षरतपूजितचित्ते ।
सर्वरोगपरिमोचितभक्ते वल्लि देहि मे पादवलम्बम् ॥११॥
शान्तसर्वमतिचापलहोगिध्यातपादसरसीजनियुग्मे ।
भौतिहर्त्रिवरदाञ्चितपाणे वल्लि देहि मे पादवलम्बम् ॥१२॥
मेदिनीजलसमुद्भवपद्म मुख्यदिव्यकुसुमैरनिशार्च्यें ।
गीरमाद्रिजनिगीतचरित्रे वल्लि देहि मे पादवलम्बम् ॥१३॥
संस्कृताख्यबहुघोरसमुद्रमग्ननम्रसकलश्रमहर्त्रि ।
शान्तिमुख्यगुणदायिकटाक्षे वल्लि देहि मे पादवलम्बम् ॥१४॥
पादधूलिलवसंस्पृशिपूतप्राक्तनाघततिमार्जनदक्षे ।
राजयोगमुखदाङ्घ्रिसमर्चें वल्लि देहि मे पादवलम्बम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP