संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लीदेवसेनास्तुति:

श्रीवल्लीदेवसेनास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


परिमितिशून्यब्रह्माण्डालीप्रसवित्र्यौ
विहितक्रौञ्चच्छिद्रहृदम्भोभवदिनपौ ।
व्याजविवर्जितनिरवधिकरुणामृतजलधी
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥१॥
शुण्डालाश्वस्यन्दनपत्तिप्रमुखरमा -
मुख्यानम्राभीष्टव्रजदकटाक्षलवे ।
प्रालेयक्ष्माभृत्तनुजातनुजनिकान्ते
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥२॥
कामक्रोधविहीनाप्येनतसम्मददे
विद्याव्रातश्राणनचुञ्चुस्वपदनती ।
उरगाधीण्मुखवर्ण्यस्वाङ्घ्रयपदानलवे
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥३॥
ऊरीकृतनतपालनकाङ्क्षास्पृशिदीक्षे
नैजश्वशुरोडुपतिकलाधृन्निजशीर्षें ।
गीर्वाणव्रजमुकुटनिघृष्टपदाम्भोजे
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥४॥
लक्ष्मीपतिनिभविभवीकृतनिजपादनते
पौलीन्देश्वरगीर्वाणेश्वरतनुजाते ।
पङ्कजयोनिप्रमुखनिजाङ्घ्र्य्म्भोजाते
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥५॥
लावण्याकरकारुण्याम्बुधिवर्ष्ममती
श्वश्रूश्वसुरप्रीत्युद्रेकदनिजकचरिते ।
मुखनयनाधरविजितैणाङ्कैणीबिम्बे
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥६॥
कणभुग्दृक्पद कपिलपतञ्जलिमुखनयदे
निजपादार्चासुलभीविहितेहपरसुखे ।
साम्नायान्तश्रुतिततिगीतप्रणवाख्ये
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥७॥
प्रणवमुखाखिलमन्त्रध्येयनिजाकारे
प्रणवप्रवणस्वान्तप्रीत:वान्त ।
वैतुष्ण्यादिसुलक्षणलक्षितजनसुलभे
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥८॥
अन्तकमुखभवसाध्वसकृन्तकपदविनुते
स्वाङ्गभ्राजच्छविजितराकासितकिरणे
अनिशस्पर्शितनत जनकाङ्क्षितसर्वशुभे
श्रीमद्वल्लीदैवतसेने प्रणतोsस्मि ॥९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP