संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीव्यासादिपञ्चकस्तोत्रम्

श्रीव्यासादिपञ्चकस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


करुणारम्यज्ञानसुधाब्धीन्कृष्णादीडितनिजबोधान् ।
माधिपधवलास्वजटाजूटान्करकांतिन्यक्कृतपद्मान् ॥
शरदंभोधरजित्वर वलनान् वरवरदापनतुष्टधियो ।
व्यासं जैमिनिवैशंपायनपैलसुमन्तून्वन्देsहम् ॥१॥
नतजनकाम्यश्राणननिपुणानास्तिकनम्यस्वपदाब्जान् ।
मेनाद्याकृत्यचलितचित्तान्शौनकमुख्यादृतविभवान् ।
खरभवपारदपादाम्भोजान् शारदशर ( शश ) [ जल ]
धरनिभकेशान् ॥ व्यासं..............................

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP