संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहस्तुति:

श्रीनृसिंहस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सङ्ख्याहीनाब्जजाण्डव्रजगतजनताकोटिकोटिव्रजाली -
व्रातालीसृष्टिरक्षालयमुखकृतिकृच्छक्तिमायाधिनाथम् ।
श्रीवारांराशिजातासरसिजसुजनु:पार्वतीप्राणकान्त -
श्रीप्रह्लादामरेशप्रमुखनतपदं श्रीनृसिंहं प्रपद्ये ॥१॥
अव्याजापारमानप्रमुखविरहितस्वस्वभावप्रवृत्त -
कारुण्यौघालिजन्मक्षितिनिजहृदयस्वाभिधानाम्बुजातम् ।
नैजाङ्घ्र्यम्भ:प्रजातद्वितयभवरजोलेशचिन्तारनाली -
सर्वाशाव्रातपूर्त्तिव्रतधरमनसं श्रीनृसिंहं भजेsहम् ॥२॥
मातङ्गस्यन्दनाश्वप्रवरचयचमूमुख्यसर्वाङ्गराजत्
साम्राज्यश्रीप्रमुख्याखिलवरनिकरस्पष्टकारुण्यलेशम् ।
पीयूषार्थं सुरादिप्रमथितपयसीराशिसञ्जातदिव्य -
स्वाङ्गश्रीमाकलत्रादृतनृहरितनुं भावये श्रीनृसिंहम् ॥३॥
अङ्गोद्भूतक्रुधेहामदमुखनिखिलारातिनिर्जेतृताभाग् -
योगोपास्त्यादिराजद्यमिजनसुलभस्वीयपादारविन्दम् ।
पादाम्भोजातयुग्मप्रणतजनमन:शश्वदानन्दपूग -
पारावारीयराकासितनिकररणं संश्रये श्रीनृसिंहम् ॥४॥
सद्य:सञ्जातडिम्भप्रमुखललितधीसुग्रहार्थावलीत:
प्रारभ्याध्यात्मविद्यावधिसकलकलापारदृश्वात्मभवतम् ।
भक्ताधीनीकृलाक्षस्वचरणकपिलाहीट्कणाज्जैमिनिश्री -
वेदव्यासोक्तशास्त्रव्रजमहमनिशं श्रीनृसिंहं प्रपद्ये ॥५॥
अम्भ:सञ्जातसम्भूनिजतनुनयनप्रोद्भवस्वाङ्गनात्रा -
म्भोजोत्थस्वीयकायामृतमुखसहजाचित्तपद्माहरीशम् ।
क्षीराभ्भोराशिमध्यस्फुरदहिकुलराड्दिव्यभोगाग्र्यतल्पा -
सीनाङ्गस्वीकृतश्रीनरहरिवपुषं श्रीनृसिंहं भजेsहम् ॥६॥
श्रीमत्प्रह्लादवर्ष्मप्रजनकहननानेहनैजाट्टहास -
त्रस्ताशेषामरालीमुकुटतटमणिव्रातसङ्घृष्टपादम् ।
पादाम्भोजातभक्तप्रचयहृदयगाशेषकाङ्क्षातिशायि -
तूर्णं संश्राणितर्द्धिव्रजनिजकरुणं श्रीनृसिंहं प्रपद्ये ॥७॥
ब्रह्माण्डालीसहस्रव्रजततिजनतासक्तशक्तस्वमाय -
श्रीलक्ष्मीस्वान्तपाथोरुहदिवसपतिस्वीकृतोग्रस्वरूपम् ।
वैकुण्ठदिस्वधाम्नोस्त्रिदिवसुतलयो भूतयो या: प्रसिद्धा -
स्ता: सर्वा द्राग्ददानं पदनतततये भावये श्रीनृसिंहम् ॥८॥
स्वीयाङ्घ्र्यम्भोजवीक्षानयनसफलताश्रीसहस्राक्षपञ्च -
दृग्द्वन्द्वाष्टस्वदृक्षन्निजनयनयुगीदृक्सहस्रद्वयाढ्यम् ।
लोकालीसर्वरक्षाप्रलयकृतिचणस्वीयशक्तित्रिशक्ति -
शक्तिव्रातप्रसादप्रचयदनमनं संश्रये श्रीनृसिंहम् ॥९॥
मानव्याजस्वसीमावधिमुखरहितस्वीयकारुण्यपारा -
वारार्द्रापाङ्गलीलाप्रपतनकणिकापालिताशेषलोकम् ।
प्रह्लादप्राणरक्षाद्रुहिणनिटिलदृड्मुख्यनम्रामराली -
श्रीप्रह्लादोभयस्पृग्विविधगुणतनुं संश्रये श्रीनृसिंहम् ॥१०॥
पाथोजातोत्थजायाजलनिधितनयाक्षोणिधृत्कायजाता -
पौलोमीमेनकादित्रिदिवजललनागीतपादापदानम् ।
लावण्योद्रेकराजन्निजतनुविनमद्वातकारुण्यसिन्धु -
स्वीयस्वान्ताब्धिजाहृत्कमलदिनपतिं भावये श्रीनृसिंहम् ॥११॥
स्वीयाक्षिस्वर्गिपेयप्रचयमयकरश्राद्धदेवाश्विकर्ण -
सावर्ण्यङ्गक्षमेशप्रमुखतनुजनु:कारणस्वाश्रयाशम् ।
सानन्दोरीकृताङ्घ्रिप्रवणनिजहृदम्भोजलोकावलीष्ट -
व्रातद्राक्पूर्त्तिमुख्यव्रतविततिमहं भावये श्रीनृसिंहम् ॥१२॥
शोणस्वास्योत्तमाङ्गप्रभवपदयुगीपीतवस्त्रासिताङ्ग -
च्छायानिर्धूतघस्रेड्दिनपतिकमलस्वर्णपाथोजपूगम् ।
ऐहिक्यामुष्मिकी च प्रवरसुखततिर्हस्तगा द्राग् यदीय -
पादाम्भोजातरेणुस्मृतिनतिमुखत: श्रीनृसिंहं भजेsहम् ॥१३॥
ओमित्याख्या यदीया यदमलचरणाम्भोजसाक्षान्निरीक्षा -
राजन्ते मङ्क्षुतेषामतिसुलभतरस्वाङ्घ्रिपद्मप्रसादम् ।
उद्दण्डद्वेषरागान् प्रति विहितमहागर्जनस्वानभिन्न -
ब्रह्माण्डालीकटाहव्रजमहमनिशं संश्रये श्रीनृसिंहम् ॥१५॥
पादाम्भोजन्मधूलीलवरतहृदयव्रातकष्टावलीशुक् -
पापाज्ञानान्धकारप्रचयहृतिचणाहर्पतिस्वप्रसादम् ।
त्रैलोक्ये यानि यानि क्रमुमुखसुकृतै: सम्भवेयु: शुभानि
भूयांस्येभ्यो ददानं निजनतिततये भावये श्रीनृसिंहम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP