संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमहाविष्णुस्तुति:

श्रीमहाविष्णुस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याप्यं मनसिजमुखारातिवश्यातिदूरं
वार्धक्यघ्नं कुमरणजराव्रातभुख्यापहाङ्घ्रिम् ।
श्रीगीर्धूतामरपतिगुरूकारितस्वीयभक्तं
वन्दे विष्णु क्षरतदितरातीततत्त्वस्वतत्त्वम् ॥१॥
श्रीदस्वार्चं त्रिदशनिकराराधितस्वीयपादं
ब्रह्मादीड्यं प्रणतवशगीकारिताखण्डबोधम् ।
इष्टालीदं करलसदभीकामितस्पर्शमुद्रं
वन्दे विष्णु विकृतिरहितस्वान्तसञ्चिन्तिताङ्घ्रिम् ॥२॥
पुष्पाल्यर्च्यं नतजनकृताशेषपापेभसिंहं
क्षान्त्यम्भोधिं शममुखगुणोत्तंससङ्घतदार्चम् ।
कष्टालीघ्नं श्रमततिनिजाकारसंसारनाशं
वन्दे विष्णु यममुखलसद्योगदिद्धिस्पृगङ्घ्रिम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP