संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिस्तव:

श्रीहरिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


यातायातपरम्परारतिजुषश्चक्षुर्मुखाक्षावली -
भृत्यांस्तद्धृदयस्य भावनिवहाच्छादार्थवेषावले: ।
हारान्निर्मलतां नयन्नयजलक्रीडारतस्त्रीतते -
र्वासोहारक इत्यशेषजनतास्तव्याङ्घ्रिरव्याद्धरि: ॥१॥
मालिनी
जनननिधनलीलासक्तिभाजां नितान्तं
श्रवण - नयनमुख्याक्षावलीकिङ्कराणाम् ।
हृदयनिहितभावाच्छादकोपायजातं
स्मृतिलवलवमात्रान्नाशयन् केशवोsव्यात् ॥२॥
उपजाति:
अजं परिच्छेद - विहीनमेकं
नित्य विमुक्तं विभुमद्वितीयम् ।
सच्चित्सुखस्वीयतनुं महान्तं
पुमांसमाद्यं गुरुमूर्त्तिमीडे ॥३॥
आकाशवाय्वाश्रयभोजिवारि -
धरा: स्वसङ्कल्पमहामहिम्ना ।
तन्मात्रिका: पञ्च सृजन्तमादौ
पुमांसमाद्यं गुरुमूर्त्तिमीडे ॥४॥
गाङ्गेयगर्भं स्वयमेव सृष्ट्वा
साङ्गा श्र्ति [ ती ] श्चापि वितीर्यं तस्मै ।
तं सर्वलोकानभ [ न्नथ ] सर्जयन्तं
पुमांसमाद्यं गुरुमूर्त्तिमीडे ॥५॥
सदा जनानां हृदये वसन्तं
यन्त्राधिरूढानिव सर्वजन्तून् ।
विभ्रामयन्तं निजमाययैनं
पुमांसमाद्यं गुरुमूर्त्तिमीडे ॥६॥
तदा तदा धर्मकृते जगत्यां
स्वकीयमायासचिवीप्रभूय ।
गृह्णन्तमिन्द्रावरजादिरूपं
पुमांसमाद्यं गुरुमूर्त्तिमीडे ॥७॥
अनाद्यनन्तं हृदये वसन्तं
वसन्तवल्लोकहितं चरन्तम् ।
उत्तेजयन्त नतलोकबुद्धिं
भजे महान्तं शरणम गुरुं तम् ॥८॥
प्रचोदयन्तं सुकृतेषु लोकान्
निवारयन्तं कुकृतीस्तदीया: ।
संशोधयन्तं नतमानसानि
भजे महान्तं शरणम गुरुं तम् ॥९॥
विश्राणयन्तं सकलं नतेष्टं
निर्मूलयन्तं सकलामविद्याम् ।
प्रदर्शयन्तं जनिमोक्षमार्गं
भजे महान्तं शरणम गुरुं तम् ॥१०॥
दीनान् विषण्णान् परिसान्त्वयन्तं
पादाब्जनम्रान् परिपालयन्तम् ।
विज्ञानवह्नि हृदि दीपयन्तं
भजे महान्तं शरणम गुरुं तम् ॥११॥
दान्तं प्रशान्तं नतशुक्कृतान्तं
कृतान्तमन्तं सहसा नयन्तम् ।
ध्वान्तं नयन्तं विलयं नयन्तं
भजे महान्तं शरणम गुरुं तम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP