संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविधुस्तुतिः

श्रीविधुस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादयुगीभक्तिमतामध्वरभुग्भूमिरुहम् ।
संसृतिभीमुख्यहर्स्वाङ्घ्रिनुतिं नौमि विधुम् ॥१॥
व्योमजनुर्भोजिपयोधारिलसन्मस्तकजं ( शीर्षरुहम् ) ।
अम्बुजनेर्जातिरिपुस्वीयकरं नौमि विधुम् ॥२॥
शारदवाःश्राणकभादर्पहरस्वीयपटम् ।
नैजपदाम्भोजनताभीप्सितदं नौमि विधुम् ॥३॥
दक्षतनूजाविततिह्लादभरस्पर्शिकरम्
देवगणप्रीतिकरं श्रीवसुधं नौमि विधुम् ॥४॥
तप्तजनव्रातसुखश्राणिसुधादीधितिकम् ।
पद्मजदृक्सम्भवदृग्जाततनु नौमि विधुम् ॥५॥
पादपयोजातनमन् मृत्युभयाद्यार्तिहरम ।
दीननतव्रातकृपाम्भोधिहृदं नौमि विधुम् ॥६॥
पर्वतजाहृत्कमलादीप्यशिरोरत्नकमलम् ।
व्यासतनूजातमुखस्तव्यपदं नौमि विधुम् ॥७॥
भक्तजनाभीष्टकनत्स्वर्णमुखस्प्रष्ट्टनतिम् ।
संसृतिसञ्ज्ञाम्बुनिधे: पोतमहं नौमि विधुम् ॥८॥
भीतिहराभीष्टततिस्पर्शचणस्वीयकरम् ।
लोचन पन्मुख्यनयश्राणिपदं नौमि विधुम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP