संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चित्सुखपरहंसस्तुतिः

श्रीसच्चित्सुखपरहंसस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अगणितकोटि - प्रणतजनोद्धृति -
सफलितवर्ष्म ग्रहनगिरीशम् ।
संख्यावर्जितयतिविनुताङ्घि
वन्दे सच्चित्सुखपरहंसम् ॥१॥
आश्रितजनतापरिमितिहीना -
व्याजकृपामृतपारावारम् ।
आशापूरणनन्दितसर्व
वन्दे सच्चित्सुख................॥२॥
इभरथवाजिस्यन्दनसेना ( मुख्या ) -
खिलसाम्राज्यश्रीदकटाक्षम् ।
निस्तुलमुक्तिस्त्रीमणिरमणं
वन्दे सच्चित्सुख................॥३॥
ईहावर्जितभक्तजनाढ्यं
नम्रानन्दाम्भोधिसुधांशुम् ।
ईक्षालवहृतनिखिलानिष्टं
वन्दे सच्चित्सुख................॥४॥
उरगाधीशाशक्यस्वपदा -
म्बुजनुर्माहात्म्यस्तोत्रलवम् ।
उदुपतिशेखरनव्याकारं
वन्दे सच्चित्सुख................॥५॥
ऊरीकृतनिजनम्रजनेष्ट -
व्रातस्पर्शव्रतनिजदीक्षम् ।
ऊहापोहनपाटवदाङ्घ्रिं
वन्दे सच्चित्सुख................॥६॥
ऋद्धिदमङ्गजवर्ष्मसवित्र्या
पदनतकाङ्क्षाधिकमतितूर्णम् ।
ऋक्षपकोटिन्यक्कृद्धासं,
वन्दे सच्चित्सुख................॥७॥
एन:पर्वतभिदुरस्मरणं
दृढवैराग्योज्ज्वलधिषणादम् ।
कृतकृत्यीकृतयतिपतिकायं, वन्दे सच्चित्सुख................॥८॥
ऐहिकपारत्रिकमुखसौख्य -
व्रातप्रदनिजचरणपराग ( युगाचं ) म्
हिमकरकोटिपराजिद्धसितं, वन्दे सच्चित्सुख................॥९॥
ओंकाराक्षरवर्णितनैजा -
कारं सशिखश्रुतिगीर्निकरै:
ओंमुखमनुतनिजपसन्तुष्टं, वन्दे सच्चित्सुख................॥१०॥
औशनसाङ्गिरसादिमविद्या -
झटितिप्रापककरुणालेश ( कणिक ) म्
औदासीन्याञ्चितमतिलभ्यं, वन्दे सच्चित्सुख................॥११॥
अङ्गगसुषमच्छविर्निधूता -
नङ्गाहर्पतिकोट्यभिमानम्
अन्तकमुखभयविच्छेत्तारं वन्दे सच्चित्सुख................॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP