संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीश्रृंगगिरिपीठाधीश्वरश्रीजगद्गुरु-श्रीभारतीकृष्णदेवस्तुतिः

श्रीश्रृंगगिरिपीठाधीश्वरश्रीजगद्गुरु-श्रीभारतीकृष्णदेवस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमरमहीजं भस्मभूषं भयघ्नं
यमिजनविततीड्यस्वाङ्घ्रिकं स्वर्णवर्णम् ।
कलितविनतकाम्यं रम्यमुर्वीशनम्यं
क्षितिगुरुवरमीडे भारतीकृष्णसंज्ञम् ॥१॥
करजितवनजातं शारदाङ्घ्र्यब्जभृङ्गं
वरदचरणचिन्तं पायदाङ्घ्रिं भवाब्धे: ।
सततकलितकृष्णं कृत्तमृत्युं कृपाब्धिं
क्षितिगुरुवरमीडे भारतीकृष्णसंज्ञम् ॥२॥
विनतदुरितनाशं वैनतेयेशरूपं
त्रिभुवनगुरुविद्यातीर्थशिष्यं स्मितास्यम् ।
हृतपदनतकष्टं दत्तसर्वानतेष्टं
क्षितिगुरुवरमीडे भारतीकृष्णसंज्ञम् ॥३॥
( शरणमहमये श्री )

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP