संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहिमगिरिवष्मसम्भवास्तुति:

श्रीहिमगिरिवष्मसम्भवास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अहिरिपुमुख्यदेवविनुते समस्तलोकाधिपे
शुभनिकरप्र्दाननिपुण कृपाकरस्वाशये ।
प्रणतजनार्त्तिभञ्जनचणे रथेभमुख्यप्रदे
हिमगिरिवर्ष्मसम्भवतनो पदनतं पाहि माम् ॥१॥
नतजनहर्षसागरविधो विरक्तलोकप्रिये
भुजगमहीप ( धनेव ) संस्तुतपदे समस्त - विद्येश्वरि ।
प्रणतजनेष्टदाननियम - शशाङ्कधृद्वल्लभे
क्षितिधरवर्ष्मसम्भवतनो पदनतं पाहि माम् ॥२॥
श्रितसकलर्द्धिदाननिरते निलिम्पपूगेहिते
निखिलविभूतिदानचतुरे समस्तपापापहे ।
निटिलकुलेखमार्जनपटो कृपाजनुर्मेदिनि
क्षितिधरवर्ष्मसम्भवतनो पदनतं पाहि माम् ॥३॥
इहपरसौख्यदानकुशले विधूतबिम्बाधरे
नितिलगदृक्प्रसादविभवे ( रुचिरे ) नयव्रजाधीश्वरी ।
सुषमजनुर्धरित्रि वपुषो जिताक्षलभ्याङ्घ्रिके
गिरिपतिवर्ष्मसम्भवतनो पदनतं पाहि माम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP