संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरुक्मिणीप्राणकान्तस्तोत्रम्

श्रीरुक्मिणीप्राणकान्तस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्वीयाङ्घ्र्य्म्भोजधूलीलवनितमन:सङ्घसर्वेंप्सितार्थ -
व्रातस्पर्शव्रताढ्यत्रिदिवधरणिभूभूंयबिभ्रत्कटाक्ष: ।
भूयाद् भूयो विभूत्यै पदनतजनताजन्ममृत्यादिभीति -
प्राग्भारव्यालजालद्विजकुलनृपती रुक्मिणीर्पाणकान्त: ॥१॥
पीयूषाशिद्विडालीभयददरगदास्यन्दाङ्ग प्रमुख्य -
स्वप्रख्यातायुधालीलसितनिजकराम्भोभवद्वन्द्वयुग्म: ।
भूयाद् भूर्यैं विभूत्यै जनितमधुकरव्योमभूभुक्तमिस्रा -
कीलालश्राणकादिभ्रमततिचिकुरो रुक्मिणीर्पाणकान्त: ॥२॥
स्वर्णन्यक्कृत्सुवर्णोज्ज्वलनिजवसनावेष्टिताम्भोजधिक्कृत् -
कान्तिस्वीयाङ्गराजद्विविधबहुमहारत्नसौवर्णभूष: ।
भूयाद् भूर्यै विभूत्यै विधुधरतनयाराजदुत्सङ्गनाकेण् -
मुख्यामर्त्यालिनम्यस्वपदवनजनी रुक्मिणीर्पाणकान्त: ॥३॥
वैदर्भीसत्यभामादिनपतितनुजाजाम्बवद्वर्ष्मजाता -
मुख्यस्त्रीरत्नकाम्यस्वनिरुपमतनूद्भासिलावण्यसिन्धु: ।
भूयाद् भूर्यै विभूत्यै चरणसलिलभूभक्तसङ्घातकाङ्क्षा -
पात्रीभूताखिलार्थंस्पृशिमुदितमना रुक्मिणीर्पाणकान्त: ॥४॥
लावण्याढ्याङ्गवल्लीनवनवविषयग्राहकोन्मेषभाग्धी -
कारुण्योद्रेकरम्यस्वहृदयकमलप्रोद्भवाद्यैर्मनौज्ञ: ।
भूयाद् भूर्यैं विभूत्यै द्विचरणपशुदु:शासनाकृष्टकेश -
ध्यातस्वौयाङ्घ्रिकृष्णावनविमलयशा रुक्मिणीर्पाणकान्त: ॥५॥
मत्स्याकूपारपोत्रप्रमुखबहुविधस्वावतारावलीभि -
र्लोकोद्धारक्रियार्थं विरचितरुचिरस्वीयलीलाविहार: ।
भूयाद् भूर्यैं विभूत्यै वृकजठरमहापाशहस्तालिकृष्ट -
स्वीयाङ्घ्र्यम्भोजनम्राखिलभयशमनो रुक्मिणीप्राणकान्त: ॥६॥
वाग्देवीवारिराशिप्रभवतनुधराधारिवर्ष्मप्रजाता -
पौलोमीमेनकादित्रिदिवजललनागीतपादापदान: ।
भूयाद् भूर्यैं विभूत्यै स्वचरणशरणप्राप्तदीनावलीनां
कारुण्याम्भोधिलीलाधरनिजहृदयो रुक्मिणीर्पाणकान्त: ॥७॥
पाथोजातप्रजाताविधिनिधिनिटिलोत्सङ्गसञ्जातकाय -
स्वर्णाङ्गच्छायसाध्वीसुतगृहकनकस्वार्गसौभाग्यजात: ।
ब्रह्मज्ञानाप्यमोक्षप्रमुखवरततिश्राणकापाङ्गपातो
व्यासोद्भूशौनकादिस्तुतपदकमलो रुक्मिणीर्पाणकान्त: ॥८॥
अङ्गोत्थक्रोधलोभप्रमुखभयदषड्द्रोहसम्पूर्णताभाक् -
संसाराख्याम्बुराशिप्रपतितनतिकृत्पारदानव्रताढ्य: ।
भूयाद् भूर्यै विभूत्यै सविनयविनतव्रातभूयो भवाह:
पारम्पर्याकृतीभव्रजहरिनमनो रुक्मिणीर्पाणकान्त: ॥९॥
क्षोणीभारायमाणक्षितिपतिपदवींलिङ्गदस्युव्रजानां
नि:शेषोच्छेदनार्थं नवतनुविनतावर्ष्मसञ्जातयान: ।
भूयाद् भूर्यै विभूत्यै सुजनवरततिश्राणकाभीतिमुद्रा -
स्पष्टीभूतप्रवृत्तिस्वतनुमतिमना रुक्मिणीर्पाणकान्त: ॥१०॥
दृक्पादाब्भूकणादप्रथममनुसुतावर्ष्मसञ्जातनागेड् -
जैमिन्यादिप्रणीताखिलनयनिकरज्ञानदस्वप्रसाद: ।
भूयाद् भूर्यैं विभूत्यै विजितहरिणदृक्सुन्दरीशीर्षरत्न -
व्रातैर्गाढोपगूढस्वनिरुपमतनू रुक्मिणीर्पाणकान्त: ॥११॥
सङ्ख्याहीनस्वपूर्वप्रभवततिचयानुष्ठितागण्यपाप -
श्रेणीसञ्जातकष्टव्रजनिविडवनप्लीषिदावाश्रयाश: ।
भूयाद् भूर्यैं विभूत्यै निजपदनतिनिर्मूलितांहस्ततीनाम्
अष्टैश्वर्याष्टसिद्धिप्रभृतिविभवदो रुक्मिणीर्पाणकान्त: ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP