संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोमातृस्तव:

श्रीगोमातृस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


जितरागरोषमुखसर्वशास्त्रक -
व्रजलभ्यपादरजसीस्पृशिस्मृतिम् ।
अकृताभिपुण्यनिकुरम्बदुर्लभां
कलयामि धेनुनिजरूपमातरम् ॥१॥
गलितेन्द्रियालिबलतारुगावली -
कुमृतिप्रमुख्यनिखिलाशुभापहाम् ।
सुरसङ्घपूज्यसुरभीयसन्ततिं
कलयामि धेनुनिजरूपमातरम् ॥२॥
धनबुद्धिहीनधरणीधरोsपि यत् -
पदभक्तिलेशवशतो धनेङ्गुरु ।
जयति द्रुतं धनवचोविलासत:
कलयामि धेनुनिजरूपमातरम् ॥३॥
विधिवल्लभाविधिरमारमाधव -
क्षितिभृद्भवागिरिशमुख्यरूपिणीम् ।
करुनारतौघजलराण्निकेतनं
कलयामि धेनुनिजरूपमातरम् ॥४॥
निखिलाघ्रतद्भवसमस्तकष्टहृत् -
सकलेष्टमङ्गलवितारिसेवनाम् ।
गजवाजिमुख्यकमलापदस्मृतिं
कलयामि धेनुनिजरूपमातरम् ॥५॥
इह चोर्ध्वमण्यतुलसद्गतिस्पृशि -
प्रवणौधसा सकलस्वकायजाम् ।
फणीराट्स्वगोचरस्ववर्णनां
कलयामि धेनुनिजरूपमातरम् ॥६॥
पुरुषोत्तमादिबहुनामधृत्प्रभु -
लोकवासमुखभाग्यदर्चनाम् ।
शुकशौनकादिमुनिसङ्घसंस्तुतां
कलयामि धेनुनिजरूपमातरम् ॥७॥
निगमालिवेदशिखरोदिताखिल -
पुरुषार्थदानपटुलेशसेवनाम् ।
नतवर्गकाङ्क्षतसमस्तवस्तुदां
कलयामि धेनुनिजरूपमातरम् ॥८॥
वसुधातलाव्यसकलप्रकारक -
सुखभुक्त्यनन्तरमनन्तपादयो: ।
पुरतो दधाति विनतालिमाशु या
कलयामि धेनुनिजरूपमातरम् ॥९॥
स्वकटाक्षलेशसुलभीकृताखिल -
क्षितिनायकत्वमुखसर्ववैभवाम् ।
निखिलत्रिलोककलिताङ्घ्रिचिन्तनां
कलयामि धेनुनिजरूपमातरम् ॥१०॥
निजपूर्विकातनुसमुत्थविक्रम -
हृतधर्मलङ्घिधरणीशसैनिकाम् ।
स्मतिनाशितज्वरमुखाखिलामयां
कलयामि धेनुनिजरूपमातरम् ॥११॥
धिषणामलीमसलवातिदूरहृद् -
वनजातयोगिततिसेविताङ्घ्रिकाम् ।
वरदानभीतिहृतिपण्डितां सदा
कलयामि धेनुनिजरूपमातरम् ॥१२॥
सुमनोगणैर्विधिहरामरेण्मुखै:
सुमनोहरैस्त्रिदिवभूमिजोद्भवै: ।
सुमनोभिरर्चितपदां निरन्तरं
कलयामि धेनुनिजरूपमातरम् ॥१३॥
गणनाविहीनजनिमृत्युमण्डली -
पतितानतालितरिकाष्ठसंस्मृतिम् ।
परमार्थलम्भिशममुख्यदायिनीं
कलयामि धेनुनिजरूपमातरम् ॥१४॥
हृदयान्धकारवशसम्भवानता -
खिलपापमर्षणनिबर्हणप्रियाम् ।
निखिलाङसंयुतमनोनिरोधदां
कलयामि धेनुनिजरूपमातरम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP