संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकाक्षेत्रे श्रीकुशस्थलनायकषोडशीस्तोत्रम्

श्रीद्वारकाक्षेत्रे श्रीकुशस्थलनायकषोडशीस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मितिविवर्जितकोटिसहस्रवार्भवभवाण्डततेर्जननीगुरू ।
विधुधराम्बुजसम्भवसेवितौ हृदि करोमि कुशस्थलनायकौ ॥१॥
रथमतङ्ग्जसैन्धवसैनिक - प्रभृतिसम्पदभीक्षणदसंस्मृती ।
विनतपूगमनोरथपूरकौ हृदि भजामि कुशस्थलनायकौ ॥२॥
अवधिहीननतावलिकारुणी - सलिलशेवधिमानसपङ्कजौ ।
प्रणमदिष्टसमस्तिपदार्थदौ हृदि धरामि कुशस्थलनायकौ ॥३॥
श्रितसमूहसमीहितसाधनव्रतनिबद्धनिजाखिलचेष्टितौ ।
सुरकिरीटनिघृष्टपदाम्बुजौ हृदि दधामि कुशस्थलनायकौ ॥४॥
विजितकामरुडाद्यरिसन्तते: सुलभनैजपदाम्बुजसमुद्भवौ ।
पदनमद्गरुडाहिकुलाधिपौ हृदि दधामि कुशस्थलनायकौ ॥५॥
चरणभक्तजनप्रमदावली - जलधिपूर्णतुषारकरायितौ ।
प्रणततारकसर्वकलाधिपौ हृदि दधामि कुशस्थलनायकौ ॥६॥
जलसमुत्थनिजालयधिष्ठित - भुजगभूपतिभोगनिजासनौ ।
उडुपशेखरपूजितपादुकौ हृदि दधामि कुशस्थलनायकौ ॥७॥
स्ववशवर्त्तिसमस्तसमृद्धित - स्वपदपाथसिसम्भवसंस्मृतौ ।
झटितितारितसंसृतिसागरौ हृदि दधामि कुशस्थलनायकौ ॥८॥
त्रिभुवनाप्यसमस्तविभूतियुत् - सकलबन्धविमोक्षवितारकौ ।
विधितनूजशुकादिसमर्चितौ हृदि दधामि कुशस्थलनायकौ ॥९॥
द्रुहिणचन्द्रशिरोमणिनामराट् - प्रमुखनिर्जरवर्यततीडितौ ।
अमितदीननमत्करुणार्णवौ हृदि दधामि कुशस्थलनायकौ ॥१०॥
निटिललोचनलोचनपङ्कसम्भवसश्स्रकरायितवीक्षणौ ।
पदनताखिलनिर्जरदम्पती हृदि दधामि कुशस्थलनायकौ ॥११॥
अतुलमङ्गलविग्रहलावणी - मतिविलासजनिक्षितिताञ्चितौ ।
भगणराट्सहसञ्जनिभामकौ हृदि दधामि कुशस्थलनायकौ ॥१२॥
नयनपादकणादपतञ्जलि - प्रमुखशास्त्रनिकायवितारकौ ।
विजितबिम्बनिजाधरबिम्बकौ हृदि दधामि कुशस्थलनायकौ ॥१३॥
इह परत्र सुखं सुलभीभवेद् यदमलाङ्घ्रिसरोजसमर्चनात् ।
विषयसक्तिविहीनजनप्रियौ हृदि दधामि कुशस्थलनायकौ ॥१४॥
प्रणवमुख्यमनुव्रजसाधका - चरितचिन्तनमुख्यफलप्रदौ ।
प्रणवबोध्यपरात्मनिजाकृती हृदि दधामि कुशस्थलनायकौ ॥१५॥
तनुसमुज्ज्वलदिव्यमह: पूरा - जितसुवर्णपयोधरडम्बरौ ।
अखिलकष्टहभव्यदपादुकौ हृदि दधामि कुशस्थलनायकौ ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP