संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमड्डङ्कपुराधिपलक्ष्मीदेवीलक्ष्मीकान्तस्तुति:

श्रीमड्डङ्कपुराधिपलक्ष्मीदेवीलक्ष्मीकान्तस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भुजगाम्भोधरभृङ्गशिरोजौ भजदमरागौ भवभयभञ्जनदीक्षाढ्यौ
वरततिवितरणमोदितविनतावरविन्दकरौ कनकविजिष्णुच्छविवसनौ ।
हृदयङ्गमतनुमतिगुणरम्यौ श्राणितकाम्यौ पौलोमीशादिमनम्यौ
वन्दे श्रीमड्डङ्कपुराधिपलक्ष्मीदेवीलक्ष्मीकान्तौ सततमहम् ॥१॥
कृपणकृपाम्बुधिहृदयाम्भोजौ कृष्णाकलितौ नम्रक्रुतान्तजभीतिहरौ
कनकदनमनौ कनकब्दतनू नानालीलौ सनकसनन्दनमुखविनुतौ ।
नीरधरद्युतिवेणीरुचिरौ शरणगवरदौ चरणपराजितकञ्जातौ
वन्दे श्रीमड्डङ्कपुराधिपलक्ष्मीदेवीलक्ष्मीकान्तौ सततमहम् ॥२॥
घनतरसच्चिन्मोदनकारौ विनताघहरौ विनुतातनुजनिनिजवाहौ
वाणीन्यक्कृतपरभृतगर्वौ पाणिधृताब्जौ वाणीगिरिजार्चितचरणौ ।
अष्टैश्वर्यस्पर्शनिपुणौ कष्टव्रजहाविष्टव्रातदकरुनाब्धी
वन्दे श्रीमड्डङ्कपुराधिपलक्ष्मीदेवीलक्ष्मीकान्तौ सततमहम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP