संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीराहुस्तव:

श्रीराहुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विराग्याप्यस्वाङ्घ्रिं ग्रहनिकरगं रागविच्चित्तदूरं
भजच्छ्रीगीर्धूतामरपतिगुरुं वार्धकीदुर्मृतिघ्नम् ।
गिरीशाङ्घ्र्यासक्तं द्विरदमुखदं कारुणीनीरराशिं
भजे सिंहीवर्ष्मप्रभववपुषं भक्तिमत्पापनाशम् ॥१॥
षडङ्घ्रिच्छायाङ्गं मुनिगणनुतं भोगिशीर्षस्वरूपं
समस्तेष्टालीदं सकलसुखदं शाश्वतामोददाङ्घ्रिम् ।
वितीर्णात्मज्ञानं नृपतिपददं पुष्पपूगार्च्यपादं
भजे सिंहीवर्ष्मप्रभववपुषं विश्वचक्षुर्द्विषन्तम् ॥२॥
सुरारिक्षोणीशं नतभयहरं नाशितानम्ररोगं
सुपर्वाध्वस्वौकोनिकरगणितं योगिपूगस्तुताङ्घ्रिम् ।
प्रणम्रायासद्मं भजदघसहं शान्तिदान्त्यादिदाङ्घ्रिं
भजे सिंहीवर्ष्मप्रभववपुषं योगसंसिद्धिदार्चम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP