संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीककुद्मितनयाहलायुधस्तव:

श्रीककुद्मितनयाहलायुधस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभीहरौ भजदभीष्टदायकौ
नलिनाननौ जलदजिष्णुकुन्तलौ ।
वरपूगदौ धवलनीलवाससौ
कलये ककुद्मितनयाहलायुधौ ॥१॥
अतिरम्यधीबलनिकृत्तसाध्वसौ
त्रिदशालिनम्यपदभक्तकाम्यदौ ।
कृतकृत्यताप्रदकृपाम्बुशेवधी
कलये ककुद्मितनयाहलायुधौ ॥२॥
वरसिद्ध्यनुग्रहमुखोद्धृतानतौ
तनुदार्ढ्यधीकनकमुख्यदायिनौ ।
भवभञ्जनौ भ्रमरनीरधृत्कचौ
कलये ककुद्मितनयाहलायुधौ ॥३॥
विनतासुतार्चितपदावघापहौ
कनकाभजतनुभाम्बुदप्रभौ ।
विमलात्मबोधदनती खलद्विषौ
कलये ककुद्मितनयाहलायुधौ ॥४॥
अतिदुष्टहस्तगतशिष्टरक्षकौ
श्रितकष्टहर्तॄनमदिष्टदायकौ ।
अनुरूपमानसलसत्परस्परौ
कलये ककुद्मितनयाहलायुधौ ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP