संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमैथिलसुतारघूत्तमस्तुति:

श्रीमैथिलसुतारघूत्तमस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदिष्टदौ भवभयालिभञ्जनौ
फणिकुन्तलौ करजिताम्बुसम्भवौ ।
शरदम्बुदाभवसनौ वरप्रदौ
कलयामि मैथिलसुतारघूत्तमौ ॥१॥
नतकाम्यदौ दिविजनम्यपादुकौ
जनिमृत्युहृद्विमलरम्यचेतसौ ।
करुणानिधी विहितकृत्यताप्रदौ
हृदि मैथिली रघुपती समाश्रये ॥२॥
नमदाञ्जनेयमुखभक्तिसिद्धिदौ
कनकादिसर्ववरदानतत्परौ ।
मधुकृत्कचौ भवपयोधिपारदौ
जनकात्मभूरघुपती भजेsनिशम् ॥३॥
विनताघहृद्विनतवैनतेयकी
कनकप्रभाघनपयोधाच्छवी ।
कलिकृन्तकौ विमलबोधदायकी
हृदि मैहिलीरघुपती समाश्रये ॥४॥
अखिलेष्टदौ निखिलकष्टनशकौ
कणभुक्श्रुतान्तमुखशास्त्रबोधदौ ।
निमिवंशरत्नरघुवंशशेखरौ
जनकात्मभूरघुपती भजेsनिशम् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP