संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिदानन्दशिवनवनृसिंहभारती स्तवः

श्रीसच्चिदानन्दशिवनवनृसिंहभारती स्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तजननामरभूरुहमुद्राकरकञ्जानुग्रहदत्तानतकाम्यं
भवभयभञ्जनमुखनिखिलेप्सितवरतति -
पूरणवाञ्छकजनमस्तकनभ्यम् ॥
भास्करभास्वरकाषायाम्बरकर धृत -
दण्डगलस्थित मालामुखरम्यं
हृदये कलये सत्ततं सच्चित्सुखशिवनूतननरहरिगुणदेवम् ॥१॥
कृत्तकृत्तान्तप्रमुखभयालीविनतभवा -
म्बुधिपारदनिजपदधूलिलवं ।
कृत्स्नपदानत दीनकृपाब्धिं कनकोदर -
हरनारदकीरनिभज्ञाम् ॥
कृष्णद्वैपायनमुखसूत्रितसनकादीक्षित -
साक्षात्कारात्मकधीदं हृदये कलये सततं................॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP