संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजनकतनयास्तव:

श्रीजनकतनयास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवाम्भोराश्यौर्व भ्रमरकबरीं भक्तामरोर्वीभवं
करापास्ताम्भोजं शरदृतुकधृद्वस्त्रां बरश्राणिकाम् ।
दशास्यच्छित्काम्यां रुचिरगुणगुणां देवप्रणम्याङ्घ्रिकों
भजे धात्रीकन्यां जनकतनयां लावण्यपाथोनिधिम् ॥१॥
कृतान्तघ्नाङ्ध्र्यर्चा रघुपतिसतीं कारुण्यपूर्णेक्षणां
कनत्स्वर्णच्छायां नतसुरसतीं मौनीन्द्रसम्पूजिताम् ।
घनन्यक्कृद्वेणीं भवभयहरां नम्रेष्टदानव्रतां
भजे धात्रीकन्यां जनकतनयां लावण्यपाथोनिधिम् ॥२॥
विनम्रस्वर्ग्यालिं स्तनजितधरां सर्वाघहाङ्घ्रिस्मृतिं
कणादादीड्याङ्घ्रिं करतललद्वीणां कृपाम्भोनिधिम् ।
वितीर्णेष्टव्रातां स्मृतिहतशुचं सिद्धयष्टकश्राणिकां
भजे धात्रीकन्यां जनकतनयां लावण्यपाथोनिधिम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP