संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकाश्यपस्तुति:

श्रीकाश्यपस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


इन्द्रोपेन्द्रादिसेव्यं नतजनकरुणं देवतादानवार्चं
हस्त्यादिश्रीदपूजं त्रिभुवनजनकं भक्तसर्वेष्टदाङ्घ्रिम् ।
नम्रानन्दाब्धिचन्द्रं वशगबहुकलं यत्तचित्ताप्यपादं
गीर्वाणालीदनूजप्रमुखततिगुरु काश्यपं भावयेsहम् ॥१॥
शीतांश्वार्याग्रजेशं नतवरततिदं नागराजादितातं
सर्वर्द्धिस्पर्शदक्षं दितिभवदनुभूदेवतापूजिताङ्घ्रिम् ।
ब्रह्मस्वान्तोत्थकायं गणपगुहनुतं भूतिसङ्घातचार्च
त्रैलोक्याशेषवर्त्तिव्रजनतचरणं काश्ययं भावयेsहम् ॥२॥
दाक्षायण्यावलीशं सुरसुररिपुपं दीनकारुण्यावार्धि
शस्त्रव्रातप्रवोणं रविमुखजनकं हेमतल्पादितातम् ।
अत्रौर्ध्वानन्ददार्चं प्रणवरतरतं शोणपद्माभपादं
मौनिव्रतावतंसं निजधनमुदितं काश्यपं भावयेsहम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP