संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगणेशस्तव:

श्रीगणेशस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभयशमनं भुजङ्गकेशं नतसुरभूमिरुहं सरोजहस्तम् ।
अनिशमहमुपाश्रये गणेशं शरदृतुमेघपटं वरप्रदार्चम् ॥१॥
सुरगणविनुतं निवारितान्तं नतवरदानरतं गुहाग्रजातम् ।
अनिशमहमुपाश्रये गणेशं गुणिगणसङ्घलसत्कृपासमुद्रम् ॥२॥
गणकमुखनुतं भवार्त्तिनाशं सुरललनानिकरार्चिताङ्घिपद्मम् ।
अनिशमहमुपाश्चये गणेशं तुहिननिभाङ्गरुचं पयोदकेशम् ॥३॥
पदनतदिविजं प्रपञ्चजालं नमदघपूगहरं परावरज्ञम् ।
अनिशमहमुपाश्रये गणेशं क्षितिधरवर्ष्मभवाहरात्मजातम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP