संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरामकृष्णस्तव:

श्रीरामकृष्णस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


काम्याप्यान्यपदौ निरस्तधिषणामालिन्यलभ्याङ्घ्रिकौ
गीर्वाणालिनुतौ भजज्जनजरादुष्पञ्चतावारकौ ।
नम्रालीधनगीर्विधूतधनराड्देवावलीदेशिकौ
कारुण्याम्बुनिधी भजामि सततं श्रीरामकृष्णौ मुदा ॥१॥
श्रीदुर्गासहजौ करीन्द्रपृतनाकोशप्रमुख्यस्पृशौ
नम्राघाहिविपौ भुजङ्गपतितत्तल्पाभिनव्याकृती ।
इन्द्वम्भोजरुची पराशरतनूजातात्मजातेडितौ
सर्वज्ञप्रणतौ भजामि सततं श्रीरामकृष्णौ मुदा ॥२॥
भक्तेष्टव्रजदौ समस्तपुरुषार्भ्यालिविश्राणकौ
पाथोजातदृशौ प्राणम्रहृदयप्रोद्दीपितात्मप्रभौ ।
क्षोनीभारहरौ पयोधिरशनामुख्यत्रिलोकाधिपा -
वाधिव्याधिहरौ भजामि सततं श्रीरामकृष्णौ मुदा ॥३॥
योगिव्रातनुतौ पयोजनिजनुर्गौरीशमुख्येडितौ
शान्तिस्पृङ्नमनौ भवोत्थसकलश्रान्त्यावलीध्वंसकौ ।
भूपीभूतनतौ प्रभूतकृपया सोढानतांहस्तनी
भीतिव्रातहरौ भजामि सततं श्रीरामकृष्णौ मुदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP