संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदशनायकस्तुति:

श्रीदशनायकस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भृङ्गविजिष्णुकचं भजदिष्टदकल्पतरुं भवभीतिविनाशं
वीरनुताङ्घ्रियुगं शरदातृविजिष्णुकरं शरदम्बुदकेशम् ।
रम्यगुणालियुतं नतकाम्यकदम्बकदं सुरनम्यपदाब्जं
भूपतिमन्त्रिचमूपमुखं दशहायननायकमण्डलमीडे ॥१॥
कृत्स्नकृपाभरितं कृतसर्वजगत्यवनं हृतनम्रकृतान्तं
हेममुखाखिलदं ममतावितभक्तजनं नमदार्त्तिकृतान्तम् ।
धीरवधारिनुतं भवमुख्यकृपादनतं भवपारदपादं
भूपतिमन्त्रिचमूपमुखं दशहायननायकमण्डलमीडे ॥२॥
मानवमङ्गलदं विनताखिलपापहरं विनताजमुखेड्यं
वाणमुखास्रधरं प्रणतर्णमुखापहरं मरणादिहतुष्टिम् ।
इष्टवितारिजपं नतकष्टविनाशकरं निहृताष्टदरिद्रं
भूपतिमन्त्रिचमूपमुखं दशहायननायकमण्डलमीडे ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP