संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णानन्दतीर्थगुरुस्तोत्रम्

श्रीकृष्णानन्दतीर्थगुरुस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवसाध्वसहर्तारं
भाग्यवाराशिवार्धिजम् ।
भजत्कल्पमहीजातं
कृष्णानन्दगुरुं भजे ॥१॥
खररश्मिलसद्वस्त्रं
वरदानरताशयम् ।
पद्मजिष्णुकरद्वन्द्वं
कृष्णानन्दगुरुं भजे ॥२॥
नम्यशिष्टजनैर्नम्र -
काम्यदाननिजव्रतम् ।
सौम्यचित्तसरोजातं
कृष्णानन्दगुरुं भजे ॥३॥
कृतान्तभीहरं दीन -
कृपापीयूषनीरधिम् ।
कृष्णापूजारतस्वान्तं
कृष्णानन्दगुरुं भजे ॥४॥
पारदं भववाराशे -
मरिदर्पनिकृन्तनम् ।
वरराशिदपादाब्जं
कृष्णानन्दगुरुं भजे ॥५॥
विनताखिलशिष्ठालिं
मानातीतमहत्त्वदम् ।
विनताशेषपापघ्नं
कृष्णानन्दगुरुं भजे ॥६॥
शास्त्रालिदपदाब्जार्च
कलिहारिपदस्मृतिम् ।
कलिहन्तृपदार्चनं
( एणाङ्खासिहासाढ्यं )
कृष्णानन्दगुरुं भजे ॥७॥
मूलबागलुविभ्राज ( मूलद्वारपुरभ्राज )
च्छारदामठधिष्ठितम् ।
मूलाज्ञानहरस्वाङ्घिं
कृष्णानन्दगुरुं भजे ॥८॥
कष्टसङ्घातसंहर्तां -
भीष्टपूगप्रदो गुरु: ।
अष्टकं पठतां तूर्ण -
मष्टसिद्धिप्रदो भवेत् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP