संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकृष्णास्तोत्रम्

श्रीकृष्णास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदमरमहीरुट्काम्यसर्वार्थदाने
भवभयभरनष्टयै नम्यनैजाङ्घ्रिपद्मा ।
भ्रमरभुजगवेणी रम्यतन्वन्तरङ्गा
जयतु जयतु कृष्णा सौम्यचित्तस्वभावा ॥१॥
पदनतवरदात्री वीणिकाशोभिपाणि -
र्भवजलधिघटोद्भू: शोणबिम्बाधरोष्ठी ।
सलिलधरसरोजातैणधिक्कारिनेत्री
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥२॥
करविजितपयोजा कृत्तकातन्तिभीति:
शरदृतुघनवस्त्रा कृत्स्नरक्षाकृताब्धि: ।
वरवरदपदाब्जा कृष्णभक्तिप्रदात्री
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥३॥
विनतसुजनमाला मेनकाद्यर्चिताङ्घ्रि -
र्विनतदुरितहन्त्री शौनकादिस्तुताम्बु: ।
कनकरुचिरगात्री पीनवक्षोजनम्रा
जयतु जयतु कृष्णा कृष्णसक्तान्तरङ्गा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP