संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिशक्तिस्तोत्रम्

श्रीत्रिशक्तिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मनसिजरोषलोभमुखशत्रुकदम्बवशी
विहितनिजाशयालिदुरवापपदामृतजा: ।
विजितनिजेन्द्रियव्रजमन:सुलभस्वपदां -
बुजयुगलीर्भजै वचनसूकमलागिरिजा: ॥१॥
सरसिजपद्मदृग्वनजशत्रुधरामरराड् -
बलिमुखदेवदैत्यनिकरार्चितपादयुगी: ।
प्रणतजरापमृत्युविविधामयपूगहृति -
प्रवणहृदो भजे वचनसूकलागिरिजा: ॥२॥
अहह दरिद्रमूकनिकरा अपि यच्चरणा -
मृतजनिजन्मरेणुकणीकाकणिकास्मरणात् ।
झटिति भवन्ति नैजवसुगीर्जितपुण्यजना -
धिप [ ति ] गुरूर्भजै वचनसूकमलागिरिजा: ॥३॥
हिमकरतातमातृहिमदीधितिसप्रभवा -
हिमकिरणार्भकोलोलसितनैजशिरोमणी: ।
पदशरणागताखिलशुगावलिहृत्करुणा -
मृतसलिलनिधीर्भजे वचनसूकमलागिरिजा: ॥४॥
द्विरदपदातिवाजिरथकोशततिप्रमुखा -
खिलविभवप्रदायकनिजाङ्घ्रिसकृत्स्मरणा: ।
चरणसरोजभक्तजनताकृतपापतति -
द्विरदहरीन्भजे वचनसूकमलागिरिजा: ॥५॥
अहिपितृतात ( जनकार्य ) तातभुजगाधिपतल्पसरी -
सृपकृतकण्ठभूषणहृदम्बुजघस्रपतीन् ।
निजतनुरोचितविजितपारदभर्मदिना -
धिपनिकरा भजे वचनसूकमलागिरिजा: ॥६॥
निजमनुनागाक्षरजपप्रमुखै: सुलभी -
विहितपरापरक्षरपरात्मरहस्यमुखा: ।
अमृतभवोद्भवोरुजपराशरपुत्रशुक -
प्रमुखनुता भजे वचनसूकमलागिरिजा: ॥७॥
गुणनिकरै ( मणिभि: ) ( रुचिरगणै ) र्वशीकृतमनश्चतुरास्य -
चतुर्भुजपञ्चमुखापहृदात्मकरा: ( नखा: ) ।
पदनतिकृन्मनोरथतिद्रुतपूर्त्तिमुख -
व्रतरुचिरा भजे वचनसूकमलागिरिजा: ॥८॥
निरवधिसच्चिदाकृतिमनोज्ञसुखात्मकता -
प्रमुखनिजात्मबोधमुखसंस्पृशिसक्तमती: ।
विकसितपङ्कजाततुलसीप्रमुखप्रसवा -
र्चितचरणा भजे वचनसूकमलागिरिजा: ॥९॥
क्षितितलमुख्यलोकसुतलादिसमस्त तल -
व्रजसृजिपालनादिपटुशक्तिनिजाकृतिका: ।
अखिलचतु:समुद्ररशनक्षितिनायकित -
स्वपदनता भजे वचनसूकमलागिरिजा: ॥१०॥
ज्वरनृपयक्षमकष्टमुखसर्वविधार्त्तिजरा -
कुमरणमुख्यवैधकुलिपिव्रजहर्तृनती: ।
निजभुजविक्रमातिशयलेशनिराकृतदु -
र्जनविततीर्भजे वचनसूकमलागिरिजा: ॥११॥
लिखिलघटेष्टयाभयगदाम्बुजघटाशंखरथा -
वयवसृणीक्षुपुण्ड्रसुमराजिकराम्बुजनी: ।
विविधविकारलेशरहिताशययोगितति -
प्रणुतपदा भजे वचनसूकमलागिरिजा: ॥१२॥
सुरपतिवीतिहोत्रयमनिरृतिपाशिमरु -
त्सितकरुणाब्जमौलिविधितोयजनेत्रमुखै: ।
निजनिजकायैपूगविधिवत्कृतिसिद्धकृते
कलितपदा भजे वचनसूकमलागिरिजा: ॥१३॥
प्रणतिकृदन्तरक्षशमबाह्यखवर्गदमो -
परतितितिक्षाप्रमुखसाधनदानरता: ।
भवजलशेवधिप्रपतितानतिकृन्निखिल -
श्रमहरणीर्भजे वचनसूकमलागिरिजा: ॥१४॥
यमनियमासनासुयमनप्रमुखावयवा -
ष्टकयुतयोगसिद्धिदपदाम्बुजधूलिलवा: ।
अगतिनिजाङ्घ्रिपद्मशरणागतपापचया -
क्षमणरता भजे वचनसूकमलागिरिजा: ॥१५॥
हृदयगभक्तिलेशविलसन्नतिमिमां पूर्व -
निजचरणाम्बुजातयुगलीप्रणुतिं पठताम् ।
निखिलसमस्तवित्सदसि गेयमहत्त्वकला
बहुधनदीर्घजीवितसुपुत्रमुखेष्टयुता: ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP