संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सुरेश्वरगुरुस्तव:

श्री सुरेश्वरगुरुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


यमादिसुलभा ( निरता ) ञ्जगच्छुभकराञ्जपादिप्रियान्
यमादि भयहृच्छुभप्रचयदान्सुवर्णच्छवीन् -
गिरीशनवरूपकान् भवहरान्गिरीशार्चकान्
सुरेश्वरनिजाभिधान्मनसि भावय सद्गुरून् ॥१॥
विमुक्तिरमणान्गजाश्वमुखसर्वसम्पत्प्रदान् नतेष्टवरदान् ॥२॥
पयोजजनुष: शमप्रमुखदान्निलिम्पेडितान् ॥
मुदब्धिशशिनो नमत्कुशलदान्मरालासना -
न्सुरेशरनिजाभिधान्मनसि भावये सद्गुरुन् ॥२॥
मुनिमण्डलकलितं नतनिखिलेष्टदचरणं
त्रिदशव्रजविनुतं यतिगणपूजितचरणम् ॥
कमलासननवमूर्तिकमतिमङ्गलचरितं
धरणीगुरु विबुधेश्वररमनिशं हृदि कलये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP