संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवीरभद्रस्तवः

श्रीवीरभद्रस्तवः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नैजपादाम्बुजन्मयुगलीस्मृतिलवकृतां
सर्वमनोरथस्पृशिविधौविजितसुरतरो ।
पालय वीरभद्र सतत्प्रभवमृतिजनु:
साध्वसमुख्यशान्तिकरणस्वचरणशरभू: ॥१॥
भोकरशस्त्रसन्ततिलसन्निजकरवनभू
धारितनम्रकाङ्क्षितवरप्रदभयशमन ( हरणम् ) ।
दारशरीरनाशजरुषा विवशशिवजटा -
सम्भव वीरभद्र मामव सततम् ॥२॥
पादविनम्रसर्वजनताहृदयगसकला -
भीष्टकदम्बदानमुदितस्वहृदयकमल ।
साध्वसवेपमानदिविषन्मुनिमुखज -
वन्दितवीरभद्र सततप्रभवमृतिजनु: ॥३॥
दुष्टविनाशनव्रतधरस्वचरणशरण
प्राप्तजनावनादिनियमव्रजरुचिरमते ।
वन्दनकृत्कृतान्तभयहृत्स्मृतिपद पयसि -
सम्भव वीरभद्र सतत प्रभवमृतिजनु: ॥४॥
संसृतिसम्भवागणितशुक्कलिमलसहन
क्लेशितदीननम्रकरुणाजलनिधिहृदय ।
मामव वीरभद्र करुणप्रणयविनययुग्
दक्षकलत्रदक्षविहितस्तुतिमृदिलीनहृदय ॥५॥
अङ्घ्रिपयोरुहानतमनोरथकनकसती -
वर्ष्मजगेहमुख्यसकलप्रदनिजचरण ।
पारविवर्जितार्तिभयहृत्पद्मनिधेवसति -
पारद वीरभद्र सततप्रभवमृतिजनु: ॥६॥
जन्मसहस्रकोटिविहितामितवृजिन
वनप्लोषकदावदेववदनस्मृतिकणचरण ।
रुद्रपदाब्जसेविसकलप्रमथगणगणा -
धीश्वर वीरभद्र सततप्रभवमृतिजनु: ॥७॥
नम्रसमस्तकष्टनिकरप्रशमनसहिता -
भीष्टसमस्तदापनाप्टुस्वचरणविनते ।
व्यासकणात्पतञ्जलिमुखग्रथितनयचय -
ज्ञानद वीरभद्र सततप्रभवमृतिजनु: ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP