संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीडाकोरलक्ष्मीनारायणस्तोत्रम्

श्रीडाकोरलक्ष्मीनारायणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताभीष्टावलीदत्रिदशचरणपौ नीरता [ ज ] स्पर्धिहस्तौ
संसाराख्याम्बुराशिप्लवनिजचरणौ स्वर्णवर्णस्ववस्त्रौ ।
भृङ्गाम्भोधृद्भुजङ्गच्छविनिजचिकुरौ पारहोनप्रभावौ
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥१॥
पादाब्भूनम्रकाम्यव्रजदपदनती कृत्स्नविश्वाधिपालौ
गीर्वाणव्रातनम्यस्वचरणवनजौ कृत्तकार्तान्तभीतौ ।
आकीटब्रह्मरम्यातुलगुणरुचिरौ वारिराशी कृपाया:
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥२॥
मीनार [ द्य ] म्भोजधिक्कृन्निजनयनरुची भक्तसक्तान्तरङ्गौ
कीनाशप्राप्तदीनप्रणतिकृदवनौ पारदौ संसृताब्धे: ।
हेमाम्भोदाभकायौ कनकनिकरदौ नीरवाहाभकेशौ
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥३॥
आरूढव्योमशम्भूभुगशनकुलपौ बाणतातार्चिताङ्घ्री
नम्रव्राताघदाघत्वरितदवशुची वीणिकाचक्रपाणी ।
नानाकारोररीकृत्यवितनततती एणिकापङ्कजाक्षां [ क्षौ ]
लक्ष्मीनारायणौ श्रीप्रदपदनमनौ द्वारकेशौ भजेsहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP