संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
अथश्रीसदाशिवमस्करिवर्यस्तोत्रम्

अथश्रीसदाशिवमस्करिवर्यस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शृङ्गगिरिक्षितिदेशिकगीतस्वीयपदामृतजन्यपदानम् ।
पन्नगतल्पविभूषिभिदाघ्नं नौमि सदाशिवमस्करिवर्यम् ॥१॥
पद्मजमुख्यविमृग्यविवेकं फालविलोचनतुल्यतपस्यम् ।
नैजगुरुस्तुतचेष्टितबोधं नौमि सदाशिवमस्करिवर्यम् ॥२॥
ब्रह्मधियेक्षितपद्मभवाण्डं योगिगणार्च्यपदामृतजातम् ।
सीमविहीनकृमामृतराशिं नौमि सदाशिवमस्करिवर्यम् ॥३॥
भक्तमनोरथपूरणशक्तं वारणमुख्यदपादसमर्चम् ।
युक्तमतीन्द्रियबोधनशक्त्या नौमि सदाशिवमस्करिवर्यम् ॥४॥
कामरुषामुखवर्जितचित्त नन्तृमुदम्बुधिनीरधिजातम् ।
श्राणितसंसृतितारकविद्य नौमि सदाशिवमस्करिवर्यम् ॥५॥
पङ्कजशत्रुविजित्वरहासं भक्तजनेक्षितदाननिषक्तम् ।
भौमसुखव्रजमोक्षदपूजं नौमि सदाशिवमस्करिवर्यम् ॥६॥
सत्वरदत्तसमस्तविभूतिं स्त्रीद्रविणादिपरामुखचित्तम् ।
जन्ममहीं नतदीनकृपायां नौमि सदाशिवमस्करिवर्यम् ॥७॥
सुन्दरमूर्तिशितप्रतिभाढ्य वार्जितशीतलमानसवृत्तिम् ।
शास्त्रकदम्बकपण्डिततादं नौमि सदाशिवमस्करिवर्यम् ॥८॥
ॐप्रतिपादितवास्तवरूपं तन्मनुजादिकृपापरिपूर्णम् ।
शाश्वतमोददबोधदवाक्यं नौमि सदाशिवमस्करिवर्यम् ॥९॥
अङ्गजितच्छविकोटिशशाङ्कं सङ्गविहीनजनव्रजतुष्टम् ।
अङ्गजरुण्मुखशत्रुहपूजं नौमि सदाशिवमस्करिवर्यम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP