संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीउमास्तुति:

श्रीउमास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


असाध्यसङ्गणनपय:समुद्भव -
प्रजाण्डागाखिलभुवनव्रजाम्बिकाम् ।
अनेकपज्वलनजनुर्मुंखामर -
व्रजार्चितस्वपदयुगीं भजाम्युमाम् ॥१॥
तुलात्तटाप्रमुखहाञ्चितानमत् -
कृपासुधासलिलनिधिस्वमानसाम् ।
नतावलीसकलमनोरथव्रज -
प्रपूरणप्रवणहृदं भजाम्युमाम् ॥२॥
मतङ्गभूरथतुरङ्गप्रमुख्यमा -
कदम्बकस्पृशिनिपुणस्वपादुकाम् ।
मनोभवप्रमथनकृन्मते पुन -
र्मनोभवव्रजनिकृतदां भजाम्युमाम् ॥३॥
जितस्मरप्रमुखरिपुजानमज्जना -
वलीसुलभपदामृतोद्भवास् ।
निजाङ्घ्रिवार्भवनतिकृद्धृदम्बुज -
प्रमोदवार्निधिशशिनं भजाम्युमाम् ॥४॥
वशंवदत्रिभुवनभूश्रुतिस्मृती -
तिहासकृत्प्रमुखकलाकलापिकाम् ।
भुजङ्गमान्वयधरणीधवासखा -
सनसहजां प्रमुख [ तमां ] भजाम्युमाम् ॥५॥
उडुवज्राधिपतिकलाविभूषित -
स्वशीर्षहृत्सलिलजनु:प्रभाकराम् ।
सदाम्बुजप्रणतजनाखिलेप्सित -
व्रजस्पृशिवृतरुचिरां भजाम्युमाम् ॥६॥
सुरावलीमुकुटतटोत्यरत्नभा -
निघृष्टपत्सरसिसमुद्भवद्वयीम् ।
निजाव्रजस्वतनुसतीसमस्त -
पदावलीपदचरणां भजाम्युमाम् ॥७॥
सरोजनुर्भवनिटिलप्रभूतनू -
तनूपगूहितरुचिरस्ववर्ष्मकाम् ।
प्रणम्रसात्कृतनिखिलस्वभूतिकं
स्वपादवार्जनिरजसं भजाम्युमाम् ॥८॥
षडाननद्विरदमुखप्रमुख्यसन्त -
नुभवादृतचरणाम्बुसम्भवाम् ।
वच: प्रसूरमणरमाधवस्वहृत् -
पतिस्तुतस्वपदयुगीं भजाम्युमाम् ॥९॥
कलिप्रभू[सू]विविधक्रलिप्रमुख्यभू -
मनोरुजर्दितकरुणाजनिक्षितिम् ।
ललाटभूज्वलनशिखानिरङ्गित -
कृपाशयाम्बुजदिनपं भजाम्युमाम् ॥१०॥
सरस्वतीजलधिसुतापुलोमजा -
मुखाखिलत्रिदशसतीचयादृताम् ।
कलेवराशयधिषणादिलावणी -
जिताब्जधृत्कठिनहृदं भजाम्युमाम् ॥११॥
कणशनाक्षिपदमनूद्भवप्रभू -
पतञ्जलिप्रमुखनयप्रचयदाम् ।
निजोत्तमावयवलसतुकिरीटयुक् -
पयोनिधिप्रभवशिशुं भजाम्युमाम् ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP