संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयमुनायदुनाथस्तव:

श्रीयमुनायदुनाथस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नीरागाप्यपदाम्बुजावजितधीलभ्येतराङ्घ्रयम्बुजौ
दुष्पञ्चत्वजरापहौ दिविवसत्सङ्घातसम्पूजितौ ।
लक्ष्मीगीर्लवधूतगुह्यकपतिस्वर्गार्चनादायकौ
वन्दे श्रीयमुनाहरी प्रणतिकृत्कारुण्यपाथोनिधी ॥१॥
नागाश्वादिरमाप्रदौ गिरिसुतावाणीप्रमुख्यार्चितौ
नागाधीश्वरसंस्तुतौ नमदघारण्योग्रदावानलौ ।
कीरादीडितवैभवौ कमलदन्यक्कृन्निजाङ्गत्विषौ
वन्दे श्रीयमुनाहरी परतरज्ञानप्रदस्वार्चनौ ॥२॥
धर्माद्यर्थवितारकौ नतजनाशेषेष्टसम्पत्प्रदौ
तत्त्वज्ञानदचिन्तनौ कमलभूमल्लीतुलस्यर्चितौ ।
ब्रह्माण्डव्रजनायकौ नतमनोमालिन्यनिर्मूलकौ
वन्दे श्रीयमुनाहरी ज्वरमुखाशेषामयोच्छेदकौ ॥३॥
ब्रह्मेशप्रमुखेडितौ यतमन:सञ्चिन्तिताङ्घ्रिद्वयौ
आयासव्रजनायकौ शमदमक्षान्त्यादिसम्पत्प्रदौ ।
क्षान्तानम्रकृतांहसौ नृपतितामुख्येष्टदानप्रियौ
वन्दे श्रीयमुनाहरी प्रभवहृद्योगादिसिद्धिप्रदौ ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP