संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लीदेवसेनास्तव:

श्रीवल्लीदेवसेनास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भृङ्गन्यक्कारिवेण्यौ भजदमरतरू साध्वसघ्न्यौ स्ववस्त्र -
स्वर्धाकृच्छारदाभ्रे करजितवनजे भक्तसर्वेंष्टदात्र्यौ ।
वर्ष्मष्वान्तातिरम्ये शुचिभवदयिते देवताव्रातनम्ये
श्रीवल्लीदेवसेने निरुपमकरुणावारिराशी प्रपद्ये ॥१॥
कारुण्याम्भोधिचित्ते पदनतवरदे मेनकाशौनकाद्यै -
र्भक्त्या संसेविताङ्घ्रो सुरवरविनुते भीतिसङ्घातहर्त्र्यौ ।
मर्माहिङ्कारभेतृस्वरुचिरसुकुचे संसृते: पारदात्र्यौ
कारुण्याम्भोधिचित्ते शुचिभवदयिते सन्ततं सन्नतोsस्मि ॥२॥
छिन्नाशेषानताघे स्तनविजितधरे केशभग्नब्ददर्पे
वीणापाण्यादिगीतस्वमहिमगुरुते चन्द्रचूडोत्तमाङ्गे ।
कष्टाल्युन्मूलयित्र्यौ स्मरणलवबलान्नम्रसर्वेंष्टदात्र्यौ
कारुण्याम्भोधिचित्ते निरुपमकरुणे सर्वदास्मिन् दयेथाम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP