संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअग्निस्तुति: [ उपजाति: ]

श्रीअग्निस्तुति: [ उपजाति: ]

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाब्जभक्तावलिकाड्क्षितार्थं संस्पर्शधूतामरभूमिजातम् ।
दुरन्तसंसारभयापहत्तृ पदाम्बुजन्मस्मरणं   भजेsग्निम् ॥१॥
कालीकरालीमुखनैजजिह्वापरम्पराग्राहितहव्यदेवम् ॥
शरत्पयोधृन्नवनीरदातृदिनेशकान्तित्रिशिखं  भजेsग्निम् ॥२॥
अभीतिदाभीष्टवरप्रदानसंसूचिमुद्राञ्चितहस्तपद्मम् ॥
प्रालेयकुन्देन्दुमृणालवर्णवासोवृतस्वावयवं  भजेsग्निम् ॥३॥
त्रैलोक्यनम्यस्वपदारविन्दप्रसादसंरक्षितभक्तलोकम् ॥
स्वाहास्वधाकाम्यमनोज्ञतायुसर्वाङ्गमीडे   सततं   कृशानुम् ॥४॥
उपेन्द्रराजारिरघुप्रकाण्डकृष्णादिरूपाच्युतपूजिताड्घ्रिम् ॥
हविर्मुखाराधितपादपद्मलोकाल्यनुग्राहकर्मग्निमीडे ॥५॥
कटाक्षसङ्छिन्ननमत्कृतान्तप्रजातभीमुख्यसमस्तकष्टम् ॥
पदाम्बुसञ्जातविनम्रदीनलोकालिकारुण्यनिधिं भजेsग्निम् ॥६॥
धनञ्जयाय  स्वपदाब्जभक्तधनञ्जयश्राणितखाण्डवाय ।
कञ्जातसञ्जातललाटजातां ललाटनेत्राय नमोsग्नयेsस्तु ॥७॥
हिरण्यतल्पघ्नहिरण्यगर्भहिरण्यरेत:प्रमुखस्वरूपम् ॥
हिरण्यवर्णाय हिरण्यरूपं हिरण्यदातारमहं  भजेsग्निम् ॥८॥
अपारसंसारपयोधिमग्ननम्रालिपारप्रदपादपद्मम् ॥
कदाचिदप्यर्चितनैजपादलोकाखिलांहोदहनं  भजेsग्निम् ॥९॥
मरालतार्क्ष्योsक्षसितद्विपादिस्ववाहसर्वत्रिदशालयास्यम् ॥
धराधरेन्द्रप्रभवागिरीशकुमारधर्तृस्वतनुं  भजेsग्निम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP