संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीक्षितिगुरुनृसिंहचरणवरत्नमालिकास्तुतिः

श्रीक्षितिगुरुनृसिंहचरणवरत्नमालिकास्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विजितमनोजरोषमुखभीकरणरिनिकराप्यनैजचरणान्
चरणपरागसक्तजनताप्रमोदजलराशिशीतकिरणान्
किरणसहस्रभाक्स्ववपुषो नताखिलकलाप्तिनीरजनुष:
क्षितिपगुरुपान्नृसिंहचरणान्भजामि सततं मुमुक्षुशरणान् ॥१॥
परमविवर्ततामतिलसद्विबोधविदिताखिलत्रिभुवना -
न्विषयविरक्तिरञ्जितमनोनिजान्तनसादावलीपरिवृतान् ॥
पदजलभूनमस्कृतिकृतामहेतुकरुणार्णवात्महृदया -
न्क्षितिगुरू.................॥२॥
रथगजवाजिसैनिकमुखक्षितीशविभवप्रदाङ्घ्रिरजस:
प्रणतजनेप्सितार्थनिकरस्पृशिव्रत्लसत्कटाक्षकणिकान् ॥
दृढ्परिरब्धदान्तिहृदयप्रशान्तिमुखयुक्तमुक्तिरचना -
न्क्षितिगुरू.................॥३॥
सरिदधिनाथमध्यविलसद्भुजङ्गपतिभोगनैजशयन -
द्रुहिणविलोचनप्रभवदृक्प्रजातशिशुधृन्मुखाकृतिधरान् ॥
सुजनसमीहितार्थविततिप्रदानविषयव्रताढ्यचरिता -
न्क्षितिगुरू.................॥४॥
अखिलविभूतिदापनपटुस्वपादपयसीरुहीयरजस:
स्मरमुखषण्महोर्मिविलसत्करालभवसागौर्वदहनान् ॥
द्रुहिणमुखात्मबोधमहापुमालिसदृशात्मतत्त्वकथना -
न्क्षितिगुरू.................॥५॥
अगतिकदीननैजचरणप्रणम्रकरुनाजनिक्षितिहृदो
दुरितफलायितात्मनितिलप्रदुष्टलिपिमुख्यमोचितनतान् ॥
सुरचिरयोषिदादिसकलप्रकारविषयावलीविरतिदा -
न्क्षितिगुरू.................॥६॥
अरुणसरोजतुल्यचरणप्रजातरतिधूतनम्रदुरिता -
निहपरसौख्यसुलभीकृतिप्रवणपादसंस्मृतिस्तवान्
अनिशमुदासिताखिलबहि:प्रवृत्तिसुलभस्वपादवनजा
न्क्षितिगुरू.................॥७॥
निजतनुदिव्यकान्तिलहरीनिवारितसुवर्णडम्बरतती -
न्बहुलविधाखिलर्द्धिनिकरप्रदानपतिपादपूजनलवान् ॥
हसितमृगाङ्ककोटिहसितप्रकाशहतनम्रताहरीशहार्दंतिमिरा
न्क्षितिगुरू.................॥८॥
विषमविलोचनासितगलप्रमुख्यविरहेsपि नम्रवितते:
स्मरशमनादिसूदनधुरन्धरात्मचरणाकरुणाप्रसादकणिकान् ॥
कृतचरणाब्जभक्तिजनताल्यशेषशुभदायिवीक्षणलवा -
न्क्षितिगुरू.................॥९॥
भजदमरद्रुमस्वचरणान्विरक्तिपिशुनार्ककान्तिवसना -
ञ्जितसरसीरुहपादयुगलेष्टवरदान्भवाब्धिघटजान् ॥
श्रितजनकाम्यवरदान्यमिततिप्रनम्यचरणान्सुरम्यचरिता -
न्क्षितिगुरूपान्भजामि सततं जिलाक्षमणिपान्नृसिंहचरणान् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP