संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोगोवत्सकश्रीगोपालस्तुति:

श्रीगोगोवत्सकश्रीगोपालस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विहितानेकब्रह्माण्डावलिकोटिसहस्रव्रजरक्षौ
द्विपमुखषण्मुखदक्षिणदिड्मुखहयमुखमुखसुरगणविनुतौ ।
अव्याजापारस्वाभाविककरुणावरुनालयहृदयौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥१॥
पादाम्भोजप्रणताभीष्टाधिकरथगजहयमुखसम्प -
च्छ्राणनदीक्शितकरुणापूरितनैजापाङ्गनिपातलवौ ।
त्रिपुरुषपावननामोच्चारणसुरभिकलानिधिकुलरत्ने
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥२॥
ईहावर्जितजनतावाप्यौ प्रणतानन्दाम्भोधिविधू
देहारोग्यदबुद्धयुत्तेजकविद्यासङ्गतिदानपरौ ।
उरगाधीश्वरदुष्करमाहात्म्यव्रजकणिकावर्णनकौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥३॥
उडुराजकलारचितोत्तंसकब्रह्मेन्द्रानलयमजलराट् -
प्रमुखाशेषामरकोटीरगमणिनीराजितनिजचरणौ ।
ऊरीकृतनतजनताभीप्सितपूगकसम्पूरणदीक्षौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥४॥
विनमद्वितते: कामं तूर्णं प्रतिपादितमासम्पत्ति -
प्रमुखाखिलविधशाश्वतभूतिव्रातस्वीयकटाक्षलवौ ।
आशैलेन्द्राद्रघुपतिसेतोराचास्तिकजननुतपादौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥५॥
कामक्रोधप्रमुखाखिलरिपुषट्कविनाशनसाधनदौ
वाग्देवीधवगौरीवल्लभमुखदेवस्तुतमाहात्म्यौ ।
सीमविवर्जितनिर्व्याजातुलकरुणोत्पत्तिक्षोणिहृदौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥६॥
प्रणतललाटस्थितदुष्टाक्षरसद्योमार्जनविधिनिपुणौ
तनुलावण्यद्रढिमारोग्यद्रविणमुखप्रदकारुण्यौ ।
एणाङ्कार्च्यौ काणादादिमशास्त्रप्रज्ञादानपटू
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥७॥
इहपरनानासुखनिकुरम्बदनिजपदपूजाप्रमुखविधी
ॐ मुखमन्त्रोच्चारणसाध्यध्यानपरात्मस्वाकारौ ।
ॐ मुखमनुजापसततधारासाक्षात्कृतनिजपदतन्वौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥८॥
नि:सङ्गत्वभ्राजन्मानसनृपतायीक्षितसर्वजनौ
सन्ततयोगारूढमहामिभक्त्यादर्शप्रमुखानाम् ।
सुलभस्वीयपदाम्बुजसाक्षात्कृतिसेवामुखधवकाशौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥९॥
बहुजनिकृतवृषलभ्यस्पर्शनपूजासेवामुखभाग्यौ
पातकतापक्लेशाज्ञानप्रसुखाशेषेतमोभानू ।
सर्वावयवगनैस्तुल्योज्ज्वलकल्याणव्रजदातारौ
वन्दे श्रीमद्गोगोवत्सकसाहस्रीश्रीगोपालौ ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP