संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयमस्तुति:

श्रीयमस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्याप्यं विरतविनुतं रागिदूरस्वपादम्
इन्द्रेन्द्रार्यद्रविणमतिदं जारठीदुर्मृतिघ्नम् ।
शम्भ्वासक्तं द्विरदमुखदं कारुनीनीरराशिं
वन्दे नित्यं यममहमलं विश्वपाल्यस्वकाज्ञम् ॥१॥
अब्दच्छायं मुनिततिनुतं कालपाशाढ्यहस्तम्
इष्टालीदं हरिपदरतं ब्रह्मबोधप्रदार्चम् ।
विश्वाकारं नरपपददं पङ्कजाद्यर्चिताङ्घ्रिं
वन्दे नित्यं यममहमलं विश्वपाल्यस्वकाज्ञम् ॥२॥
दुर्धीनाशं भयहरकरं सर्वरोगव्रजघ्नं
विश्वावासिप्रणतचरणं शान्तचित्तार्चिताङ्घ्रिम् ।
आयासघ्नं सकलसहनं शान्तिमुख्यस्पृगार्चं
वन्दे नित्यं यममहमलं विश्वपाल्यस्वकाज्ञम् ॥३॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP