संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगौडपादार्यस्तोत्रम्

श्रीगौडपादार्यस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विजितधिषणतत्त्वबोधप्रदस्वर्णजिष्णुच्छवे
विजितधिषममौनिलोकार्चितव्यासजान्तेवसन् ।
विनतधरणिदेशिकेड्देशिकेण्णम्रपापापह
प्रभव विभवभूतये गौडपादार्य मे सन्ततम् ॥१॥
( द्रुतविलम्बितम् )
शुकमहर्षिविनेयशिरोमणी -
न्प्रणतहर्षपयोधिपयोधिजान् ।
धरणिदेशिकदेशिकदेशिका -
न्परगुरून्हृदि गौडपदान्भजे ॥१॥
( विषममात्रिकं वृत्तम )
विधिकमलेट्शिवाकृतिधरान्नतेष्टविभवप्रदान् -
निहतरुजानबोधहरणान्सरोजनिकरान् ।
विबुद्धनिखिलान्परमगुरून्क्षमागुरुपतेर्नतश्रमहरान्
विकारहरणान्कृतान्तभयहाञ्छमप्रदपदान् शुकायुकरजान् ।
हृदि कलयामि गौडचरणान् ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP