संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीबंडगडीश्रीकृष्णानन्दस्वामिस्तुति:

श्रीबंडगडीश्रीकृष्णानन्दस्वामिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्यप्यपदान् प्रसादितसुरान् रागादिविध्वंसकान्
पौलोमीगुरुजिद्घनोक्तिततिदान् वार्धक्यदुर्मृत्युहान् ।
कष्टोर्व्रीध्रपहान् द्विदन्तमुखदान् दीनालिकारुण्यधीन्
कृष्णानन्दयतीन् स्मरामि हृदये नम्राघनिर्मूलकान् ॥१॥
स्वर्णच्छायतनून् यमादिनिरताञ्छ्रीकान्तदत्तार्चकान्
भक्ताभीप्सितदान् पुमर्थदनतीन् ब्रह्मात्मभेदप्रियान् ।
तत्त्वज्ञानपरान् महीशपदहान् हृद्ग्रन्थिभेदप्रियान्
कृष्णानन्दयतीन् स्मरामि हृदये विश्वात्मभूतिप्रदान् ॥२॥
अज्ञानासुरहान् वराभयकरान् व्याध्यादिविध्वंसकान्
मेशोमेशचमर्चनाप्रियमतीन् क्षोभोलिहीनाशयान् ।
आयासालिहरान् क्षमामृतनिधीञ्छान्त्यादिविश्राणकान्
कृष्णानन्दयतीन् स्मरामि हृदये योगादिसिद्धिप्रदान् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP