संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लेदेवसेनागुहस्तुति:

श्रीवल्लेदेवसेनागुहस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


इष्ट स्प्रष्दॄन् पाणिधिक्कारिपद्मान्
संसारघनाञ्छुभ्रवस्त्रावृताङ्गान् ।
भोगीट्केशान् नम्रसवेष्टदातॄन्
वन्दे वल्लीदेवसेनाषडास्यान् ॥१॥
काम्याकारान् कृत्स्नलोकार्च्यपादान्
नम्यस्वाङ्घ्रीन् कृत्तकृत्तन्तभीतीन् ।
रम्यस्वान्तान् दीनकारुण्यनाधीन्
वन्दे वल्लीदेवसेनाषडास्यान् ॥२॥
मेनाद्यच्यनि पादनम्रामरालीन्
देवमातॄन् संसृते: पारदातॄन् ।
स्वर्णाभाङ्गान् नीरदस्पर्धिकेशान्
वन्दे वल्लीदेवसेनाषडास्यान् ॥३॥
नम्राघघ्नान् वीणिकाशक्तिहस्ता
ञ्छिख्यारूढान् वर्वशास्त्रार्थदातॄन् ।
आनन्दाब्धीन् प्राणभीजेतृहोत्रान्
वन्दे वल्लीदेवसेनाषडास्यान् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP