संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमोक्षलक्ष्मीस्तुति:

श्रीमोक्षलक्ष्मीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अजराममृतां शुद्धां शुभाशुभविवर्जिताम् ।
अविज्ञेयामनाधारां मोक्षलक्ष्मीं भजाम्यहम् ॥१॥
अदृष्टामश्रुतामाद्यामनास्वाद्यामतर्किताम् ।
निर्मलां निश्चलां शान्तां मोक्षलक्ष्मीं भजाम्यहम् ॥२॥
केवलब्रह्मरूपां श्रीविज्ञानघनरूपिणीम् ।
अहेयामनुपादेयां मोक्षलक्ष्मीं भजाम्यहम् ॥३॥
निरामयां निराकारां निरवद्यां निराश्रयाम् ।
निर्मोहां निरहङ्कारां मोक्षलक्ष्मीं भजाम्यहम् ॥४॥
निर्गुणां निष्क्रियां शान्तां नित्यमुक्तामविच्युताम् ।
निर्विकल्पां निराबाधां मोक्षलक्ष्मीं भजाम्यहम् ॥५॥
निर्विकारां निराभासां सर्वत: सुखलक्षणाम् ।
प्रतिबन्धविनिर्मुक्तां मोक्षलक्ष्मीं भजाम्यहम् ॥६॥
ब्रह्मारुपां सदाशान्तां समासङ्गविवर्जिताम् ।
वाच्यवाचकनिर्मुक्तां मोक्षलक्ष्मीं भजाम्यहम् ॥७॥
लक्षलक्षणनिर्मुक्तां सच्चिदानन्दलक्षणाम् ।
शान्त्यादिसाधनप्राप्यां मोक्षलक्ष्मीं भजाम्यहम् ॥८॥
सर्वद्वन्द्वविनिर्मुक्तां सर्वसम्बन्धवर्जिताम् ।
षड्भावनाक्रियाहीनां मोक्षलक्ष्मीं भजाम्यहम् ॥९॥
सर्वेषां प्राणिनाम साक्षादात्मभूतां स्वयंप्रभाम् ।
सर्वावरणनुर्मुक्तां मोक्षलक्ष्मीं भजाम्यहम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP