संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदेवसेनिकास्तव:

श्रीदेवसेनिकास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तकामदां करजिताम्बुजां भवभयापर्हां शुभ्रवाससम् ।
अभ्रकुन्तलां नतवरप्रदां देवसेनिकां संश्रये सदा ॥१॥
काम्यसर्वदां नम्यपादुकां रम्यमानसां षण्मुखप्रियाम् ।
वारितान्तिकां नतकृपाम्बुधिं देवसेनिकां संश्रये सदा ॥२॥
मेनकार्चितां शौनकस्तुतां कनकभास्वरां शक्रपुत्रिकाम् ।
भवकधीपृहां भृङ्गवेणिकां देवसेनिकां संश्रये सदा ॥३॥
विनतपापहां विनतनिर्जरां जितधरस्तनीं वल्लकीधराम् ।
सकलशास्त्रदां जलधिभूमुखीं देवसेनिकां संश्रये सदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP