संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगणपतिहयग्रीवनृसिंहकल्किस्तोत्रम्

श्रीगणपतिहयग्रीवनृसिंहकल्किस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नतवरदान् भवप्रशमनान् समीरभुक्कुन्तलान्
कमलकरात्र्छरद्घनपटान् भजत्सुपर्वद्रुमान् ।
कुशलकृतो निलिम्पविनुतान् मनोज्ञरूपाञ्चितान्
गणपतिवाजिकण्ठमनुभूनृसिंहकल्कीन् भजे ॥१॥
सुरवरदान् कृतान्तशमनान् कृपार्द्रहृन्नीरजॉं
स्त्रिभुवनपान् मुनिव्रजनुतान् सुवर्णमुख्यप्रदान् ।
घनचिकुरान् भवाब्धितरणान् समस्तकाम्यप्रदान्
करिवदनं तुरङ्गमगल नृसिंहकल्की भजै ॥२॥
अभयकरान् समस्तनयदान् परास्तपद्मेक्षमान्
दुरितहरान् सुपर्णकलितान् सुमेषुगुर्वाकृतीन् ।
प्रणतपरानभीष्टदपदान् समस्तकष्टान्तकान्
द्विरदमुखं तुरङ्गगलकं नृसिंहकल्की श्रये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP