संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीत्रिदशनदीकलिन्दजासरस्वतीस्तव:

श्रीत्रिदशनदीकलिन्दजासरस्वतीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शरदृतुनीरदाभवसना निरस्तवार्भूकरा:
परतरसद्गतिप्रदपटूर्वरालिदानव्रता: ।
खरभववार्धिपारवितरत्तरङ्गपारम्परी -
स्त्रिदशनदीकलिन्दगिरिजासरस्वती: संश्रये ॥१॥
भवकलिताखिलार्त्तिशमनीर्भजत्सुपर्वद्रुमान्
भवकमलोद्भवादिविनुता भगीरथाद्यर्चिता: ।
त्रिभुवनपावनाम्बुवहनास्त्रिकालपापापहा -
स्त्रिदशनदीकलिन्दगिरिजासरस्वती: संश्रये ॥२॥
कृतकृतान्तसाध्वसहृती: कृतान्तहन्त्रादृता:
कृतनिजकृत्यताप्रदनुती: कृपासुधाम्भोनिधीन् ।
कृमिमुखसर्वजन्तुसुलभीकृतस्वरावासिता:
स्त्रिदशनदीकलिन्दगिरिजासरस्वती: संश्रये ॥३॥
स्तनयुगपीनताकठिनताधनत्ववैशिष्ट्यभाक् -
कनकविजिष्णुसुन्दरतनूर्भन:कलङ्कापहा: ।
विनतजनाघवारणहरीन् विनम्रपीयूषपा:
वनजजभाण्डजारविसुतासरस्वती: संश्रये ॥४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP