संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीबुधस्तुति:

श्रीबुधस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


दौर्मृत्यादिहरं शचीशगुरुजिच्छ्रीगाग्विभूतिप्रदं
कारुण्याम्बुनिधिं गिरीशधृतजं हस्त्यादिसम्पत्प्रदम् ।
नम्राघेभहरिं भजामि सततं सञ्ज्ञार्कभूभूपतिं
सञ्ज्ञाजामातरं हृदम्बुजनुषि श्रीसौम्यमीडे मुदा ॥१॥
कष्टाहाण्डजपं प्रियं गुरुचिरं कीरोक्तचारित्रकं
ब्राह्मज्ञानरतं वरप्रदनतिं धर्मादिमोक्षान्तदम् ।
पद्मारिप्रभवं प्रकाशितपरं क्षोणीपतित्वप्रदं
विश्वार्च्यात्मपदं हृदम्बुजनुषि श्रीसौम्यमीडे मुदा ॥२॥
आधिव्याधिहरं निराकृतरिपुं भीतिघ्नमुद्राधरं
योगिध्येयपदं रमेशगिरिजानाथप्रसादप्रदम् ।
चित्तक्षोभहरं श्रमव्रजहरं क्षान्त्यम्बुशय्याशयं
योगादीप्सितदं हृदम्बुजनुषि श्रीसौम्यमीडे मुदा ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP