संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिबलिस्तोत्रम्

श्रीहरिबलिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अगणितकोटिसङ्ख्यजलभूर्भवाण्डततिमध्यभूषणमणि -
त्रिदिवनिवासिराजपदवीप्रतिष्टितभविष्ययोगरुचिरौ ।
निजचरणाम्बुसम्भवनमस्कृतिप्रवणनाकलोकजनता -
सुतलनिवासिदैत्यदनुभूसहस्रनिकरौ भजे हरिबली ॥१॥
द्विरदरथाश्वसैनिकमुखाखिलावयवपूर्णराष्टकमला -
प्रमुखसमस्तवस्तुविततिप्रदाननिपुणस्वलेशकरुणौ ।
अनवरतं पुलोमतनुभूस्वकीयवपुराननामृतजनु -
( सम्भवरवी ) भजे हरिबली ॥२॥
अपरपरप्रमुख्यविविधप्रकारकसमस्तशास्त्रनिकर -
प्रमुखकलाव्रजामृतनिधीकृतस्वचरणाब्जभक्तिभरितौ ।
पुरुषसमुद्भवोद्भवनिजाशनव्रजधरेशभोगविहित -
स्वशयनपादपद्मयुगलीसमर्चनरतौ भजे हरिबली ॥३॥
अमृतकृते स्वकीयवशगद्युवासिदितिसम्भवादिजनता -
मथितपय:पयोनिधिजनु:पयोजसदनासुधाविधुमुखौ ।
निजचरणाब्जसक्तमनसां पराजितखगेश्वरानिलमनो -
जवसहितं वितीर्णकमलासमृद्धिकरुणौ भजे हरिबली ॥४॥
निखिलनिलिम्पदैत्यदनुजप्रकाण्डमुकुटव्रजोटन ( जाप्त ) विविध -
च्छविमणिकान्तिपुञ्जशबलीकृतस्वपदपङ्कजातयुगकौ ।
निजनियमीकृतस्वचरणाम्बुजन्मयुगलीपरायणमनो -
हृदयसमीहितार्थनिजयस्पृशिव्रतमुखौ भजे हरिबली ॥५॥
निजतनुभूजयन्तवृषभप्रियानिजसहस्त्र दो:कृतधरा -
धरजनिवल्लभाप्रभदसूप्रमुख्यदैत्योपगूढवपुषौ ।
त्रिभुवनसार्वभौमपदवीप्रमुख्यविभवादिनम्रजनता -
हृदयवनेजवाञ्छितवरप्रदानकुशलौ भजे हरिबली ॥६॥
निजतनुसम्भवेशभगदवदवतारवृषभामरानतजनु -
र्निजतनुसम्भवात्मतनुजाहृदिशभगवत्तनूजतनुजौ ।
वरुणसहस्त्ररश्मिहिमकृद्धुताशयमनिरृतिद्रविणपा -
निलमुखसेवितस्वचरणामृतोद्भवयुगौ भजे हरिबली ॥७॥
रुचिरशरीरकान्तिसुषमामनोज्ञमण्डितामरसती -
सुतलनिवासकृत्कुलवधूललामचयपूजिताङ्घ्रिकमलौ ।
त्रिदिवनिवासिवारललनाशिरोमणितिलोत्तमामुखमनो -
हृतिपटुदिव्यकान्तिविलसत्स्वकीयवपुषौ भजे हरिबली ॥८॥
असुरकुलारिनामिनलिनप्रजाततनुपुष्पवाणजनक -
स्मरतनुभस्मसात्कृतिचरणस्वफालनयनानलाकृतिधरौ ।
हृदयशुद्धिभक्तिविलसन्नमस्कृतिकृदावलीप्रणतिकुज् -
जननिकरेप्सिताखिलशुभव्रजप्रदनती भजे हरिबली ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP