संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोपालबालस्तव:

श्रीगोपालबालस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


काम्यं सिन्धुजया भजत्सुरतरुं पादावधूताम्बुजं
नम्यं देवगणैर्भयव्रजहरं स्वर्णाभवर्णाम्बरम् ।
रम्यं स्वीयगुणैर्भुजङ्गचिकुरं नम्राखिलेष्टप्रदं
सौम्यं धेनुकदम्बमध्यरुचिरं गोपालबालं भजे ॥१॥
केशन्यक्कृतनीरदं कनकदं कार्त्तार्थ्यदानव्रतं
क्लेशाम्भोनिधिपारदं विधिनुतं कारुण्यवारांनिधिम् ।
भक्ताभीष्टदमद्रिजासहभुवं कार्त्तान्तभीकृन्तनं
श्रीगोमातृकदम्बमध्यरुचिरं गोपालकृष्णं भजे ॥२॥
इष्टप्रापकमिन्दिराहृदयगं वार्धारिनीलच्छविं
कष्टालीशमनं सुधासहभुवन्यक्कारिवक्त्राम्बुजम् ।
शिष्ठत्वप्रदपादपद्मनमनं बर्हावतंसं हरिं
श्रीशं गोनिकुरम्बमध्यरुचिरं श्रीबालकृष्णं भजे ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP