संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीबुधस्तव:

श्रीबुधस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तामरभूमिभुवं भवभीतिघ्नं भुजङ्गनिभकेशम् ।
करजितपद्मं कलये ( वन्दे ) शरदभ्रपटं वरप्रदं सौम्यम् ॥१॥
मनुतनुजाताकाम्यं त्रिलोकनम्यं गुणावलीरम्यम् ।
कृतकृत्यत्वदमीडे कृत्तकृतान्तं कृपाम्बुधिं सौम्यम् ॥२॥
मेनाद्यर्चितपादं मुनिगणविनुतं कनकदपूजाङ्घ्रिम् ।
वन्दे भक्तेष्टवरं संसृतिपारं मनोहरं सौम्यम् ॥३॥
विनताधहरकटाक्षं धनकारुण्यं मनसिजनिभकान्तिम् ।
धृतवरदाभयमीडे शास्त्रावलिदं शशाङ्कजं सौम्यम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP